Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

pūrvavad uttaram aṃsam || Sūtra _9.3b ||

gatametat /

karavindīyā vyākhyā

aparasmādunmucya veṇuṃ madhyame śaṅkāvanyaṃ veṇośchidraṃ pratimucya uparyuparilekhāsamaraṃ veṇuṃ nidhāya / lekhāsamaraḥ -- lekhāyāḥsaṃpātaḥ / tasyopariṣṭāt sannikṛṣṭaṃ nidhāyāntyachidre śaṅkūnnihatya tasmin madhyamaṃ veṇośchidraṃ pratimucya lekhāntayoritare chidre pratiṣṭhāpya chidrayoḥśaṅkuṃ niranti sa caturaśraḥ puruṣasaṃjño bhavati, evaṃ pradakṣiṇaṃ caturaḥ puruṣānātmani kuryāt / paścime śahkāvevaṃ veṇośchidraṃ pratimucya paścādanupṛṣṭhyaṃ veṇuṃ nidhāya paścimayorapi chidrayorapi śaṅkuṃ nikhāya pūrvavaddvitīyaṃ puruṣaṃ kuryādevamuttarato'pi uttarāpratyaguttarāprākcālikhya puruṣadvayaṃ vimimīte / apareṇa yūpāvaṭateśaṃ sañcaramavaśiṣya pṛṣṭhyāyāṃ śaṅkuṃ nihatya tasmin veṇośchidraṃ pratimucya pṛṣṭhyāyāṃ veṇuṃ nipātya chidrayordvai śaṅkū / paścime śaṅkau veṇoḥ chidraṃ pratimucya pṛṣṭhyāyāmeva paścānnanipātya dvau śaṅkū / evaṃ pañca śaṅkavaḥ /

madhyamapūrvayoḥśaṅvkoḥ pratimucya ullikhya pūrvavatpuruṣa dvayaṃ kuryāt /
udakṣimata upāntyayoḥ chidraṃ pratimucya ullikhya dakṣiṇapakṣe puruṣaṃ uttarata upāntyayoḥ pratimucya uttarapakṣe puruṣaṇṭapucche tu paścime śaṅkau veṇormadhyamachidraṃ pratimucya dakṣiṇottaraṃ veṇuṃ nidhāya chidrayoḥśaṅkuṃ nihatya tayośchidraṃ pratimucya paścimottaraṃ paścimadakṣiṇaṃ cālikhya puruṣaṃ kuryāt /
evaṃ kṛtvā āratnaninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati /
uttaramapi pakṣamuttarato'ratninaiva prādeśena vitastyā paścāt pucchaṃ pravardhayati //

pṛṣṭhyā masaṃ śabdo vikalpārthaḥ / evamiha veṇumānam / dvau tāvadveṇū bhavataḥ / tayorakeḥ puruṣamātraḥ / anyaḥ puruṣamātrasyākṣṇayā rajjusamaḥ / tābhyāṃ vimānamapareṇa yupāvaṭadeśaṃ sañcaramavaśiṣyate /

pṛṣṭhyāyāṃ śaṅkuḥ /
tataḥ paścāt tāvanmātre śaṅkuḥ /
madhyamaśaṅkāvakṣṇayāmātraṃ veṇuṃ pratimucya pūrvasmin puruṣamātraṃ prati mucya tābhyāṃ dakṣiṇamaṃsaṃ nirharet /
puruṣamātraṃ pūrvasmādunmucyāparasmin pratismin pratimucyottaramaṃsaṃ dākṣaṇottarapaścimamadhyamaśaṅkūnāṃ pārśvadvayeṣvarddhapuruṣamātreṣu śaṅkuṃ nihatya pukṣapucchapuruṣānapyevameva kuryāt //

unmucya nihanti

samaraḥ -- saṅgamaḥ pūrvāpare chidre lekhayoryatra nipatatastāveva lekhāntau /

sa vamimīte

pṛṣṭhyāyāṃ pūrvayoścaturaśrayoḥ pāśvātyaśaṅkuḥ aparayoḥ paurastyaḥ /

puruṣaṃapakṣe

dākṣiṇātyānāṃ pañcānāṃ śaṅkūnāṃ madhyameṣu triṣu veṇuṃpratimucya aparābhyāmityādi /

puruṣaṃ pacche

pāśvātyānāṃ trayāṇāṃ dakṣiṇayorantye chidre pratimucya madhyame chidre śaṅkuṃ nihanyāt / evamuttarayorevaṃ sthitānāṃ pañcānāṃ madhye madhyameṣu triṣu veṇuṃ pratimucyottarābhyāmityādi draṣṭavyam /

puruṣamuttare

dakṣiṇapakṣavat /

aratninā tyuktam

veṇoḥ pañcame lakṣaṇaṃ kṛtvā tena pakṣau pravardhayet, evaṃ daśame lakṣaṇaṃ kṛtvā / pucchaṃ prakārāntaramāha ----

pṛṣṭhyānto maṃsaṃ dvāvatra veṇū ubhyataśchidau, puruṣamātraḥsaviśeṣaś ca / pṛṣṭhyāyāṃ puruṣāntarālān trīn śaṅkūnnihatya madhyame saviśeṣaṃ pratimucya pūrvasminnitaraṃ tayorantye cchidre yatra saṃpatataḥsa dakṣiṇāṃsaḥ /

viparyasya puruṣamātraṃ pāśvātye pratimucya śroṇī pūrvavaduttarāṃsaḥ / evaṃ pakṣapuccheṣvapi / saviśeṣo veṇuḥsaptatiśatamaṅgulayo daśatilonāḥ /

kapardibhāṣyam

Like what you read? Consider supporting this website: