Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdhapañcamaiḥ śroṇyaṃsān nirharet || ĀpŚus_7.3 ||

navāratniḥ prācī tiryaṅbhānī, saptaviṃśatirudīcī pārśvamānī / evaṃ mantavyamiti sadasaḥśrutiḥ / padena prakrameṇa mātavyam / karaṇamuktam / prathamanihatācchaṅkordakṣiṇataḥ prakrame śaṅkuṃ nihatya tasmin pāśaṃ pratimucya tasya purastādardhāṣṭame pṛṣṭhayāyāṃ dakṣimataḥ prakmaśaṅguḥ / tatsadaso madhyamaudumbarīsthānam / prathamanihatācchaṅkoḥ pṛṣṭayāyāmeva purastādardhāṣṭame śaṅkuṃ nihatya tasmin pāśaṃ pratimucyoparyupari śaṅkumudagapasāryārdhacaturdaśe navasu śaṅkuṃ nihanyāt / pṛṣṭhayāyāṃ yaḥśaṅkuḥ tasmin pratimucyoparyuparyaudumbarīsthānīyaṃ dakṣiṇāpasāryārdhapañcadaśe daśasu śaṅkuṃ nihanyāt / sadasa āyāmaḥ / taḥsinnāyāme tadardhamabhyasya yathāsūtraṃ virahet / saptaviṃśatāvardhacaturdaśamabhyasya dakṣiṇasmādaṃsādekādaśasu padeṣu nihañjanamardhapañcame lakṣaṇaṃ śroṇyaṃ sādardhamaṣṭādaśasu nava prakṣipyārdhāṣṭame nirañjanamardhapañcamalakṣaṇaṃ śroṇyaṃsārdhamāyāmayorantau niyamya nirañjanam / tena paścādapasāryārdhapañcame śaṅkuḥ / purastādapasāryārdhapañcame śaṅkuḥ / te śroṇī / sadasaḥ viparyasyāṃsau / prāgvaṃśamānaṃ havirthānam / āgnīdhramānaṃ cānenācāryeṇa noktam. ataḥśulbāntaroktaṃ grāhyaṃ vaikṛtatvāt / sadasaḥ purastāttiṣu prakrameṣu daśaprakramavistāraṃ dvādaśāyāmaṃ havirdhānaṃ minuyāt / ekarajjvā pañcaśaṅkunā triśaṅkunā havirdhānasya pāśvātyamadhyamaśaṅkau pāśaṃ pratimucyodagapasārya dvādaśaprakame śaṅkuḥ / tadāgrīdhrāyatanam / tayā rajjvā dakṣiṇāpasārya dvādaśasu mārjālīyam / pṛṣṭhayāyāṃ sadasaḥ paurastyaśaṅkau pāśaṃ pratimucyodagapasārya pādonaikādaśasu śaṅkuṃ nihatya tasmāccottarataḥ ṣaṭsu śaṅkuḥ / tābhyāṃ ca purastāt ṣaṭsu prakameṣu śaṅkuṃ nihanyāt / evaṃ pañcaśaṅkunā samacaturaśraṃ minuyāt / aṣṭaprakamavistāraṃ dvādaśāyāmaṃ prāgvaṃśaṃ minuyāt / dvādaśavistāraṃ ṣoḍaśāyāmamityanye /

karanindīyā yākhyā.

(navāra ekeṣāṃ)

tiryaṅnānā navāratniḥ prāgbhavati udaksaptaviṃśatirāyataṃ / aṣṭādaśāyatamityekeṣāṃ śākhinām /

(tadeka nirharet)

padavimitāyāṃ vedyāṃ sadohavirdhānayorapi padenaiva mānamityuktaṃ, prakramamāne tvaratnivimānameva, havirdhānasyāparimitaṃ vati karmopadeśa uktaḥ, aparimitaṃ saptaviṃśateḥ paraṃ sadovimānamucyate, mahāvedeḥ paścāttiraśvayāḥ pṛṣṭhayāyā dakṣiṇato daśapadeṣvārabhya yāvatpurastāt tiraśvayāḥ tāvatīṃ leśāmālikhet, rajjuṃ pātayet, evaṃ pṛṣṭayāyā uttarato'pi aṣṭāsu padeṣu paścimāntādārabhya tayoreva lekhayoḥ pūrvapaścimeṣu dakṣiṇata ārabhya yāvaduttaraṃ udīcīṃ leśāmālikhet, sadasaḥ pṛṣṭhayā bhavati /
aṣṭādaśikāyāṃ navopasamasyārdhapañcameṣvardhāṣṭameṣu lakṣaṇaṃ kṛtvā pṛṣṭhyāntayorityādinā vihṛtyārdhapañcameṣu śaṅkuṃ nnihanyāttatsado bhavati //

havirdhānāgnīdhraprāgvaṃśapramāṇānīhācāryeṇānupadiṣṭānyapi śulbāntaropadiṣṭāni grāhyāṇi /

havirdhānaṃ daśāyāmaṃ, daśavi stāramāgnīdhra, ṣaḍāyāmavistāramardhamantarvedyardhaṃ bahirvedirbhavati /
prāgvaṃśaḥṣoḍaśāyāmo dvādaśavistāraḥ /
dvādaśāyāmo navavistāro /
prathamanihatāt śaṅkoḥ purastātpañcadaśasu śabhkuḥ, tatpurastāt navāyāmavistāraṃ havirdhānaṃ daśapadaṃ taddviśaṅkuprabhutīnāmanyatame na kuryāt //

sundahahājīyā vyākhyā.

(navāra ekeṣāṃ)

udagāyatamityeva / navāratnireva prācī / tatra viṃśaticatuviṃśatyaṅgulaprakrameṇa aṣṭāśāratniḥ / uttareṣu kratuṣu saptaviṃśatya rātniḥ / deśastu prayogakalpa evoktaḥ, "aparasmādve dyaṃsāt' ityādinā /

(tadeka nirharet)

udīcī--pṛṣṭhyā /

kapardikṣāṣyām.

Like what you read? Consider supporting this website: