Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tāṃ yugena yajamānasya padair vimāya śamyayā parimimīte || ĀpŚus_6.9 ||

yugenoktapamāṇena yajamānasya padaiḥ / yajamānagrahaṇādadhvaryorna labhyate / yajamānagrahaṇaṃ pradarśanārthamiti kecit / tasmādeva vacanāduttaravediryugamātrī labhyate / some padamānāyāṃ mahāvedyāṃ uttaravediṃ yugena padairvā vimāya śaulbena mānena paścācchamyayā mānamadṛṣṭārthaṃ kartavyam / śamyayā parimimīta ityetadvacanamadṛṣṭārthaṃ na pramāṇavidhiḥ iyuktaṃ bhavati /

karavindīyā vyākhyā.

(daśapadotta vijñāyate)

mahāvedyāṃ prathamanihatācchaṅkoḥ purastātpañcaviṃśatiṣu śaṅkuṃ nihatya tatpurastādṛśasu śaṅkuṃ nihatya pañcadaśikenetyādinā viharet //

(tadekara nirharet)

tator'dhena pañcapadenetyarthaḥ / "sarvato daśapadā' iti śatapathabrāhnaṇe śrūyate "pramāṇena pramāṇaṃ vidhīyate śaturaśramiti tadanirūpakṣe trato daśapada

iti kātyāyanaḥ /
asmin pakṣe padavistāraṃ tripadāyāmaṃ dīrghacaturaśraṃ vihṛtya tasyākṣṇayārajjupramāṇottaravediḥ /
asminnapi pakṣe etatkaraṇyardhena śroṇyaṃsānāṃ viharaṇam //

(tāṃ yugena parimimīte )

tāmuttaravediṃ yugapramāṇena / taduktaṃ "ṣaḍaśītiryugam' iti /

tena yajamānasya padairvimāya paścādadṛṣṭārthaṃ śamyayā sarvato mimīte /
śamyāpramāṇaṃ coktaṃ sūtrāntare "ṣaṭtriṃśacchamyā' iti paśubandhe tvanyasyābhāvāt parimāṇārthameva śamyāvidhānam /
mātraivāsyai seti liṅgācca /
asmādeva vacanāt saumikyuttaravediryugamāyapi labhyate (bhavati) //

sundararājīyā vyākhyā.

(daśapadottara nirharet)

daśapadā--sarvataḥ / kṣetrataḥśatapadā /

(tāṃ yugena parimimīte)

yugamapi daśapadāyā eva mānasādhanaṃ veṇuvat / kecit tasyatantraṃ pramāṇamāhuḥ, atadvicāraṇīyaṃ sūribhiḥ / yajamānagrahaṇaṃ adhvaryunivṛcyartham / śamyayā parimāṇamadṛṣṭārtham /

kapardikṣāṣyam.

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: