Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tadekarajjvoktam | pañcadaśikenaivāpāyamyārdhākṣeṇārdhayugena śroṇyaṃsān nirharet || ĀpŚus_6.4 ||

tadekarajjuriti kiṃ saumikī gṛhyate āhosvitprathamasaumikī gṛhyate? pañcadaśikeneti darśanāt, tatra hi pañcadaśike lakṣaṇam, netaratra / īṣāmātrī īṣāṃ ṣaṭtriṃśaddhā vibhajya ekaṃ bhāgaṃ prakramastānīyaṃ kṛtvā saumikavatpañcadaśikenāmāyamya ardhākṣeṇa śroṇa śroṇīṃ minuyāt / ardhayugenāsau minuyāditi kecit / apare punaḥ prathamāmekarajjuṃ gṛhṇanti / yadi saumikī gṛhyate adṛṣṭakalpanā prāptoti kathaṃ pañcadaśikeneti cet, lakṣaṇayā ṣaṭtriṃśikāyāmaṃ yatpañcadaśakaṃ tadapi ṣaḍbhāgonameva / tasmātpañcadaśikeneti ṣaḍbhāgonāṃ lakṣayituṃ na śakyate / tenādṛṣṭakalpanābhavati / nanvanyatrāpi lakṣaṇā? tu laukikī, kiṃ ca sādhāraṇatvācca saivaikā rajjuḥsādhāraṇī / tasmācca saiva grāhyā / evamuttaratrāpi yojanīyam / ardhakṣe ardhayuge ca lakṣaṇaṃ kṛtvā ṣaḍbhāgonenāpāyamya ardhākṣe śroṇī / ardhayuge tvaṃsau /

karavindīyā vyākhyā.

(tadekarajjvā viharet)

etādviharaṇamekarajjuviharaṇena vyākhyātam / ekarajjuriti dvitripañcaśaṅkarajjvādīnāṃ grahaṇaṃ, itarathā uttarayorvidhānasyādṛṣṭārthatvakalpanāprasaṅgaditi saumikyāṃ vyākhyātam / tathā pañcadaśikeneti ṣaḍbhāgone kṛtalakṣamasya grahaṇam / tacca nirañcanamātrapradarśanam / itarathā adṛṣṭārthatvaprasaṅgāditi tatrrevoktam, tatrānekarajjubhirihāpi viharaṇasuktam, tadihāpyavirodhāt gṛhyata eva / īṣāmātrā ṣaṭtriṃśadbhāgaṃ prakramaṃ kṛtvā tenaiva viharet /

sundararājīyā vyākhyā.

(tadekarajjvā viharet)

"ṣaṭtriṃśikāyāmaṣṭādaśopasamasya' ityādinā ekarajjvā tanmānamuktam / īṣāyāḥṣaṭtriṃśo bhāgaḥ pañcāṅgulamardhāṣṭamatilāś ca prakramasthāne draṣṭavyam / yadvā ekarajjuśabdena yāvadāyāmamiti viharaṇamabhipretam / atra pakṣe pañcadaśikeneti lakṣaṇayā ṣaḍbhāgonatṛtīyamevocyate / some tatpañcadaśaprakramamabhūditi / evamuttaratrāpi bāhyacchidrāntarālapakṣe tadardhenāṃsanirharaṇam /

kapardibhāṣyam

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: