Apastamba Sulba-sutra [sanskrit]
29,967 words
The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)
Sutra 6.2a
prakramo dvipadastripado vā | prakrame yāthākāmī śabdārthasya viśayitvāt || Sūtra _6.2a ||
dvipadastriṃśadaṅgulaḥ / tripadaḥ pañcacatvāriṃśadaṅgulaḥ / padaṃ pañcadaśāṅgulamiti vacanād / kāma icchā / yathākāma eva yāthākāmī yathecchā tathā gṛhṇīyāt / prakrame'dhyardhaprakramo viprakṛṣṭaprakrama iti naivamanvarthasaṃjñā / padādhikasya mānārthasya vācako yathā yaugikaḥ tathā dvipadaṃ tripadaṃ vā vakti, krāmatyaneneti kramaḥ / prakṛṣṭaḥ kramaḥ iti nirūḍhaḥ, kalpanārthadravye vacanātpadādhikaṃ prakrama iti śabdārthasya viśayitvāt viśayitvaṃ kalpitārthānāmapi vācakatvādanekavācakatvaṃ / śabdārthānāṃ viśayitvaṃ yataḥ, kasya padādayo grahītavyāḥ ityāha--