Apastamba Sulba-sutra [sanskrit]
29,967 words
The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)
Sutra 5.8c
aṣṭikā daśiketi tiryaṅmānyau | dvādaśikā pṛṣṭhayā || Sūtra _5.8c ||
aṣṭikā purastāttiryaṅbhānī / dvādaśikā pṛṣṭhayā / dvādaśasu ṣaḍupasamasyāparasmādantātpañcasu lakṣaṇaṃ caturṣu lakṣaṇaṃ kṛtvā pṛṣṭhayāntayorantau niyamya pañcakena dakṣiṇā pasārya śaṅkuṃ nihanyāt / evamuttarataste śroṇī / viparyastayāṃsau / pañcakena dakṣiṇāpāyamya caturṣu śaṅkuṃ nihanyāt / evamuttaratastāvaṃsau bhavataḥ /