Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

etāvanti jñeyāni vediviharaṇāni bhavanti || ĀpŚus_5.6 ||

etāvantyeva śuddhamūlāni jñātuṃ śakyāni vediviharaṇāni bhavanti / anye śuddhamūlāḥ kalpayitumaśakyāḥ / tasmādetāvantītyavadhāryante--

karavindīyā vyākhyā.

(pañcadaśikā śroṇī)

prathamanihataśaṅkau pañcadaśikā, tataḥ purastādaṣṭāsu saptadaśikā, tābhyāṃ śroṇyau /
āyāmatriguṇābhyāsaptāptamidaṃ āyāmatṛtīyadvikābhyāsaptāptaṃ //

(dvādaśikā tābiraṃsau)

dvādaśiketi / idamapi gatārtham / yūpāvaṭīye dvādaśikā, prathamanihataśaṅkoḥ purastātprakramamātre śaṅkuṃ nihatya tasmin saptatriṃśikā, tābyāmaṃsau, pañcamadvayābhyāsaprāptamidaṃ, pañcaguṇābhyāsaptāptaṃ /

(etāvanti bhavanti)

etāvantīti //

śuddhamūlatay.ā jñātuṃ śakyāni etāvantye vetyavadhāraṇā / etāvantyuktāni, anyānyapi unneyāni, sacchedābhiḥ rajjubhirnirhrāsavṛddhibhyāṃ ca vediviharaṇāni bhavantyeva, yadyapi idaṃ viharaṇamekarajjvā dvisayogenaiva vyākhyatam, tathā tri śaṅkupañcaśaṅkubhtyāmapi nirhrāsavṛddhibhyāṃ yathā yogaṃ vihartavyaḥ, itarathā tayorvidhānasyādṛṣṭārthatvakalpanāprasaṅgāt, ato nidarśanametat sarvaviharaṇānām /

sundararājīyā.

(pañcadaśikā bhavanti)

chedarahitānyetāvanti / sacchedānyanyānyapi bahūni santi yathā--

ardhadvādaśikārdhacaturthikayorardhatrayodaśikākṣṇayārajjuḥ, tābhiraṃsau / pañcadaśikāsapādaikādaśikayoḥ pādonaikānnaviṃśikākṣṇayārajjuḥ, tābhiḥśroṇī ityādi /

kapardibhāṣyam.

Like what you read? Consider supporting this website: