Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

trikacatuṣkayoḥ pañcikākṣṇayārajjuḥ | tābhis trirabhyastābhir aṃsau | caturabhyastābhiḥśroṇī || ĀpŚus_5.3 ||

yasya caturaśrasya trikā tiryaṅbhānī catuṣkā pārśvamānī tasyā akṣṇayā rajjuḥ pañcikā / tābhiraṃsau mātavyau / trikaṃ trirabhyāsayuktaṃ dvādaśa bhavanti / catuṣkaṃ (ṣoḍaśa pañcikā) viśatiḥṣa /

yupāvaṭīyācchaṅkoḥ paścāt ṣoḍaśasu śaṅkuṃ nihatya tasmin pañcikāṃ sābhyāsaṃ pratimucya yūpāvaṭīye sābhyāsaṃ trikaṃ pratimucyāṃsāvāyacchet /
caturabhyastābhiḥśroṇī /
tābhireva caturabhyāsayuktābhiḥ śroṇī mātavyau /
viṃśeṣu śaṅkuṃ nihatya tasmin pañcikāṃ sābhyāsaṃ pañcaviṃśatiṃ pratimucya pañcadaśikāṃ pratimucya tābhiḥśroṇī viharet //

karavindīyā vyākhyā.

darśapūrṇamāsavediviharaṇānantaraṃ prakṛtau saumyavedivimānamucyate /

(triṃśatpadāni prakramā vedervijñāyate)

triṃśaditi //

triṃśatpadān.i paścāttiraśvī bhavatīti taittirīyakaśrutiḥ /
triṃśatprakrameti śāśāntarīyā, ato vikalpaḥ, yadyapi karmopateśaḥ prakramaśabdena prāgvaṃśasya madhyamāllālāṭikātrrīn prācaḥ prakramāniti tatrāpi śrutyorvaikalpikatvena pradarśanārthaḥ prakramaśabdaḥ /
tatra prakramāyata iti prakramāśabdaḥ /
paścāttiraśvī paścāttiryaṅbhānī prācī āyāmaḥ purastāstiraśvī tiryaṅbhānī vimānamucyate //

(ṣaṭtriṃśivaṃsau)

ṣaṭtriṃśikāyāmiti //

ṣaṭtriṃśikā ṣaṭtriṃśatpramāṇā rajjuḥ, tasyāmaṣṭādaśopasamasya saṃyojyāparasmāt paścimādantādārabhya dvādaśasu lakṣaṇamaṃsārthaṃ, pañcadaśasu lakṣaṇaṃ śroṇyarthaṃ, prāgvaṃśasya madhyamāllālāṭikātrrin prācaḥ prakramānatītya tataḥ purastāt ṣaṭtriṃśatpramāṇāṃ prācīṃ lekhāmālikheta pṛṣṭhyā tadantayoḥ śaṅku nihatya tayoḥ pāśau pratimucya pañcadaśikena lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ nihanti dakṣiṇā śroṇī, evamuttara to'pāyamya śaṅkuḥ, sottarā śroṇī, viparyastayāṃsau viparyastapā śayāṃ'śau mātavyau /

pañcadaśikenaivāpāyamya dvādaśike śaṅkuḥ, dakṣiṇataḥ uttarataś ca tāvaṃsau /
nanu "tadarthamabhyasyāparasmin' itya nenaiba viharaṇenāsminviharaṇe siddhe kimarthamiha punarvacanam, ucyate--saṅkhyāpūrvāgamārthamiti kecitpariharanti, anekarajjuvivakṣayā ityanye, āyāmābhyāseṣu dvādaśasu lakṣaṇaṃ pañcadaśasu lakṣaṇaṃ saptaviṃśatyādau niraḍhañjanamiti lakṣaṇabāhulyapratipādanārthamityapare /
dīrghacaturaśrāṇāṃ ca tatra viharaṇamuktaṃ /
iha tu viṣamadīrghacaturaśrasyetyapare //

(tadekarajjvā viharaṇam)

taditi //

ekā cāsau rajjuśvetyekarajjuḥ, ekayaiva rajjvā śroṇyaṃsānāṃ viharaṇaṃ /
dviśaṅkunā triśaṅkunā pañjaśaṅkunā yogena yadviharaṇamuktaṃ tadidamityuktamanubhāṣate anekarajjuvidhitsayā //

(trikacatuṣkayoḥ--pañcikākṣṇayārajjuḥ)

triketi //

trikā triprāṇā catuṣkā catuṣpramāṇā pañcikā pañcapramāṇā /
trikacatuṣkayoriti āyāmābhyāsaprāptamanūdyate, tadabhyāsena śroṇyaṃsavidhānārthaṃ evamuttareṣvabhyāseṣu //

(tābhistrirabhyastābhiraṃsau)

tābhiḥ pṛthakpṛthakrirabhyastābhiḥ trirupari nikṣeptābhiḥ, trikāt trirabhyastāt dvādaśa, catuṣkātrrirabhyastāt ṣoḍaśa, pañcakāttrirabhyastāt viṃśatiḥ, tābhiraṃsau mātavyau //

(caturabhyastābhiḥśroṇī)

trikāccaturabhyastāt pañcadaśa, catuṣkādviṃśatiḥ, pañcakāt pañcaviṃśatiḥ, tābhiḥśroṇyau mātavyau /
yūpāvaṭīyācchaṅkoḥ paścāt ṣoḍaśasu śaṅkuṃ nnihatya tasmiṃstrirabhyastāṃ pañcikāṃ caturabhyastāṃ pratimucya yūpāvaṭīye trirabhyastāṃ trikāṃ caturabhyastāṃ pratimucya prathamanihitaśaṅkau caturabhyastāṃ trikāṃpratimucya tābhyāṃ śroṇyau, āyāmābhyāsasiddhamidam /
āyāmadviguṇābhyāsasiddhaṃ //

sundararājīyā vyākhyā.

(triṃśatpadāni prakramā vedervijñāyate)

padaṃ ca dvividhamuktaṃ bodhāyanena--"daśāṅgulaṃ kṣudrapadaṃ padaṃ pañcadaśāṅgulam' iti / dvādaśāṅgulamiti kātyāyanaḥ / etānitrividhāni padāni laukikena padena vikalpyante / tathā vakṣyati--"pade yuge'radnau' ityādi / etānyeva caturvindhāni padāni dviguṇāni triguṇāni ca prakramāḥ / te ca saptavidhāḥ / tatra sāgnicitye some padairvimānaṃ na labhyate agnikṣetrāsaṃbhavāt / evaṃ saptavidhe'gnau viṃśatyaṅgulasya nivṛttir vyākhyātā, anagnicitye tu sarveṣāmeva pradaprakramāṇāmicchayā vikalpa iti kecit / anye punarevaṃ vyavasthāmicchanti--padaiścaturvidhairviṃśatyaṅgulena prakrameṇa mānamanagnicitye / ekavidhāgnau viṃśatyaṅgulena, dvividhādiṣu pañcavidhaparyanteṣu caturviṃśatyaṅgulena, ṣaḍvidhādiṣu dvāda śavidhaparyanteṣu viṃśatyaṅgulena laukikena dvipadena, trayodaśavidhādiṣu ṣaṭ triṃśadaṅgulenetyādi / sarveṣāmapi pakṣe agnayaḥ pañcacatvāriṃśadaṅgulena prakrameṇa saṃbhavanti / tatrāgnyanuguṇā vede rvivṛddhiḥ kartavyā / yṛpaiphādaśinyāṃ nyāyasya prakramāsthānīyaḥ, ekaśatavidhe aśītyaṅgula ityādi /

athāsyā vederviṃharaṇamāha----

(ṣaṭtriṃśikāyāṃaviharaṇam)

yāvadāyām pramāṇamityuktasya mānasyāyaṃ prapañcaḥ /

athāsyā eva vederanekarajjvā viharaṇamāha--

(trikacatuṣkayoḥaśroṇī)

trikacatuṣkayostiryakpāśvamānyoḥ abhyastābhiḥ upakṣiptābhiḥ, yathā-- trikā trirabhyastā dvādaśikā, catuṣkā trirabhyastā ṣoḍāśekā, pañcikā trirabhyastā viṃśatikā / etābhistisṛbhirabhyastābhiraṃsau mātavyau / etābhireva caturabhyastābhiḥ pañcadaśikayā viṃśikayā ca śroṇī mātavye / dvirabhyastābhirapyetābhiraṃsau mātuṃ śakyete /

sarvatra dvādaśikāṃ'sayoḥ /
tiryaṅbhānī pañcadaśikā /
śroṇyoritarā pṛṣṭhyāyāṃ pārśvamānī evaṃ ṣaḍbhīrajjubhirviharaṇam /
evamuttaratra //

kapardīyā bhāṣyam.

prathamanihate śaṅkau trikaṃ sābhyāsam /

Like what you read? Consider supporting this website: