Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

apareṇāhavanīyaṃ yajamānamātrī dīrghaṃ caturaśraṃ vihṛtya tāvatīṃ rajjum āyamya madhye lakṣaṇaṃ kṛtvā dakṣiṇayoḥ śroṇyaṃsayor antarā niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti | nimitte rajjuṃ niyamyāntau samasya | dakṣiṇāyāḥ śroṇer dakṣiṇam aṃsam ālikhet | evam uttarataḥ | tiryaṅmānīṃ dviguṇāṃ tathā kṛtvā paścāt purastāc copalikhet | vimitāyāṃ purastāt pārśvamānyāv upasaṃharet | śrutisāmarthyāt || ĀpŚus_4.6 ||

iti caturthakhaṇḍaḥ.

apareṇāhavanīyaṃ ekarajjvādibhidīrṅghaṃ caturaśraṃ vihṛtya saṃpādya yajamānamātrī pārśvamānī yathā sannāni havīṃṣi saṃbhavet parasparāsaṃghaṭitāni tiṣṭhanti tathā tiryaṅbhānī / tasyāstribhāgona tiraśvīti bodhāyanīye śulbāntare pratipāditam / tāvatīṃ rajjumabhyasya ubhayataḥ pāśau kṛtvā dakṣiṇayoḥśroṇyaṃsayorantau niyamya pāśau pratimucya lakṣaṇena jakṣiṇāpāyamya nimittaṃ śaṅkuṃ nihatya tāsmin śaṅkau rajjuṃ saṃyojya pāśāvunmucya tena hastena gṛhītvā dakṣiṇāṃ śroṇimārabhya yāvaddakṣiṇāṃsamālikhet / evamuttarapārśvamālikhet / etatsannatatvaṃ vedeḥ / tiryaṅbhānyāpyevaṃ kuryāt / tiryaṅbhānīpramāṇāṃ rajjumabhsya madhye lakṣaṇaṃ kṛtvā śroṇyorante pāśau pratimucya pārśvādapasārya tatra śaṅkuṃ nihatya tatra rajju prabadhyāntau samasya dakṣiṇāṃ śroṇimārabhya yāvaduttarā kṣoṇī tāvadālikhet / evaṃ purastādapi karoti / evamunnayanaṃ śroṇyaṃsau / evaṃprakārā hi yoṣā / hiśabdo rūpaprasiddhau /

prākchirāḥstrī evamevetyarthaḥ /
vimitāyā mevaṃ caturaśramāpāditāyāṃ purastātpārśvamānyāvupasaṃharet, saṅkocayet /
śrutisāmarthyāt--"purastādaṃhīyasī' iti yaiṣā śrutiḥ tasyāḥsāmarthyāt /
itarathā yoṣāsādṛśyamapi na syāt //

iti caturthaḥkhaṇḍaḥ

karavindīyā vyākhyā

etādviharaṇena vyācaṣṭe.

(apareṇāhavanīyam evamuttarataḥ.)

apareṇeti / apareṇāhavanīyaṃ āhavanīyasya paścātsamīpe /

gārhapatyāhavanīyayoryadyapi mahadantarālaṃ tathāpyāhavanīyasamīpa eva vediḥ /
kecidvistāradviguṇāyāmaṃ dīrghamicchanti /
uktapramāṇaṃ dīrghacaturaśramāhavanīyamapareṇa vihṛtya śroṇyaṃseṣu śaṅkunnihatya yāvadāyāmaḥ tāvatīṃ rajjumabhyasya āyāmadviguṇāṃ rajjuṃ kṛtvā madhye lakṣaṇaṃ nirañjanaṃ kṛtvā dakṣimayoḥśroṇyaṃsayorantau niyamya nirañjanena dakṣiṇāpāyamya śaṅkuṃ nihatya tasmin rajjuṃ pratimucya pāśāvekīkṛtya śroṇyā ārabhya yāvadaṃsaṃ vṛttamārgeṇālikhet /
uttarapārśva uttarato'pāyamya evameva kuryāt //

(tiryaṅbhānīṃ dviguṇāṃ--likhet)

tiryaṅbhānīmiti /
pūrvāṃ tiryaṅbhānīṃ pūrvavaddviguṇāṃ kṛtvā purato'pāyamya dakṣiṇasmadaṃsāt prakramya uttaramaṃsamālikhet, paścimayā tiryaṅbhānyā paścādapyevameva kuryāt, vediprācīmitāṃ rajjuṃ gārhapatyāhavanīyayorantarālamityuktaprakāreṇa vedyā dakṣiṇottaramāyamya pūrvavaddvitṛtīyadeśe lakṣaṇaṃ kuryāt udagbahirvederuttarataḥ uttarārthaṃ lakṣaṇaṃ ca kṛtvā vedyāḥ paścādapyavemeva vitṛtīye lakṣaṇaṃ kuryāt. gārhapatyāhavanīyayormadhyaṃ--madhyadeśaḥ tatra lakṣaṇaṃ kuryāt //

(vimitāyāṃaśrutisāmarthyāt.)

vimitāyāmiti / vimitāyāṃ caturaśrīkṛtamātrāyāṃ lekhākaraṇāt prāgeva pārśvamānyau purastātpurata upasaṃhāret--saṃkocayet /

iti caturthaḥ khaṇḍaḥ.

sundararājīyā vyākhyā.

(apareṇa śrutisāmarthyāt)

tasyā viharaṇamāha--

nimitte rajjuṃ rajjumadhyaṃ niyamya pratimucya dakṣiṇāyai dakṣiṇasyāḥ śroṇerārabhya dakṣiṇamaṃsaṃ pratyālikhet / tiryaṅbhānyorapi madhye lakṣaṇaṃ kṛtvā śroṇyoraṃsayośvāntau niyamya paścātpurastāccāpāyamyetyādi draṣṭavyam / etadeva śroṇyaṃsayorunnayanam / vimitāyāṃ caturaśrīkṛtāyāṃ saṃnamanātpūrvameva kiñcidupasaṃharet, "purastādaṃhīyasī' iti śrutisāmarthyāt / atra bodhāyanaḥ--

"yajamānamātrī prācī, tasyā evārdhaṃ purastāttiraśvī, tribhāgonā paścāt tiraśvī triṃśatpadāni' iti //

kapardibhāṣyaṃ

Like what you read? Consider supporting this website: