Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

yāvatpramāṇā rajjus tāvatastāvato vargān karoti || Sūtra _3.8a ||

yāvatpramāṇā--yāvadāyāmā rajjuḥ tāvato vargānkaroti--paṅktīḥ karoti--yāvatsaṃkhyāyuktaṃ pramāṇaṃ tāvatsaṃkhyāyuktāḥ paṅktīḥ karoti / pañcamānāṃ pañcasakhyāyu ktānvargānkaroti / evaṃ sarvatra yojanīyam /

tathopalabdhiḥ /

bhūmāvālikhya prekṣite tathaivopalabhyate / dyābhyāṃ kṛte ubhayato likhaite catvāri śṛṅgāṇi bhavanti, pañcabhiḥ kṛte pañcadhā, ubhayato likhite pañcaviṃśatiśṛṅgāṇi bhavanti / evaṃ sarvatra draṣṭavyam /

karavindīyā vyākhyā

(yāvatpramāṇā yathopalabdhiḥ)

yāvanti pramāṇāni yasyā rajjvāḥ rajjustāvatastāvataḥ pramāṇasaṃkhyāyuktān tāvataḥ--tatsaṃkhyāguṇitānvargān samacaturaśrān karoti / "vargasamacaturaśraḥ' iti gaṇitaśāsreṣu vyavahāraḥ / tathā catuṣpramāṇā rajjuścaturbhirguṇitāścaturo vargān ṣoḍaśa karoti / pañcapramāṇā pañcabhirguṇitān pañca vargān pañcaviṃśatiṃ, ṣaṭpramāṇā ekonapañcāśataṃ, aṣṭapramāṇā catuḥṣaṣṭiṃ, navapramāṇā ekāśītiṃ, daśapramāṇā śataṃ, ekādaśapramāṇā ekaviṃśottaraśataṃ, dvādaśapramāṇā catuśvatvāriṃśacchatami tyādi draṣṭavyam / pramāṇamāha--upalabdhistathā--tathopalabhyate / ukteṣvartheṣu pratyakṣaṃ pramāṇamityarthaḥ / tathā dvipramāṇaṃ caturaśraṃ dvidhāpacchidya catvāryupalabhyante / tripamāṇaṃ tridhāpacchidya nava, catuṣpramāṇaṃ caturdhāpacchidya ṣoḍaśa, evaṃ pañcapramāṇādi ṣvapi / tathā dīrghasyākṣṇayārajjurityādiṣu tathātathopalabhyante / dvābhyāmekamabhyasya phale dve upalabhyete / tribhirdve abhyasya ṣaṭa / caturbhirdve abhyasyāṣṭau / tathāhi--dvipramāṇapārśvamānīkamekapramāṇatiryaṅbhānīyakaṃ dvidhāpacchidya dve upalabhyete / dvipramāṇapārśvamānīkaṃ tripramāṇatiryaṅbhānīkaṃ pramāgdvidhodaka tridhāpacchidya ṣaḍupalabhyante / evamanyeṣvapi pārśvamānīpramāṇasaṅkhyayodagavacchedaḥ tiryaṅbhānīpramāṇasaṅkhyayā prāgavaccheda iti kṛtvā phalāvagamaḥ /

sundararājīyā vyākhyā

(yāvatpramāṇā tathopalabdhiḥ)

caturbiḥṣoḍaśa pañcabhiḥ pañcaviṃśatirityādi / atra pramāṇam----

tathopalabdhiḥ /

kapardibhāṣyam

adhyarghapuruṣā rajjurdvai savādau karoti /

adhi--uparyardhaṃ yasyāḥsā adhyardhā, tayā kṛte caturaśre savādau dvau karoti (1 1ñ2 n 1 1ñ2 u 9ñ4 u 2 1ñ4)ekasya vargaḥ ekaḥ (12u1)tasyāgrataḥ pārśvataś ca dvāvardhau /
pūrveṇa saha dvau, ardhena yaccaturaśraṃ kṛtaṃ, koṭyāṃ sapādam /
tena pādau dvau karoti /
evamevottarasūtraṃ yojayitavyam //

Like what you read? Consider supporting this website: