Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

samacaturaśraṃ dīrghacaturaśraṃ cukīrṣanā yāvaccikīrṣet tāvatīṃ pārśvamānīṃ kṛtvā yadadhikaṃ syād yathāyogam upadadhyāt || ĀpŚus_3.1 ||

samacaturaśraṃ dīrghacaturaśraṃ kartumicchan yāvatā dīrghabhūtena prayojanaṃ tāvatpārśvamālikhya yadadhikakṣetraṃ tadyathāyogaṃ yathā tatkṣetraṃ cujyate tathā kṣipet / caturaśraṃ vibhajya ubhayataḥprauge viniyogaḥ, avakīrṇipaśau ca /

karavindīyā vyākhyā

samacaturaśraṃ dvidhā kṛtvā tasyaikasmin bhāge bhāgāntarasyoparyupari nihite dīrghacaturaśraṃ bhavatīti manvānastasya prakāramāha--

samacatuhaśraṃaupadadhyāt sameti / tiryaṅbhānyā apacchidya śeṣaṃ vibhajedityeva / samacaturaśraṃ dīrghacaturaśraṃ kardumicchan samacaturaśraṃ tribhāgādvibhāgārdhādīnāmanyatamenaikāṃśena parimitatiryakpramāṇaṃ dīrghacaturaśraṅkartumicchati tāvatyā tiryaṅbhānyā samacaturaśramekato'pacchidya śeṣasya samacaturaśrakaraṇīsamāṃ pārśvamānīṃ tāvatīmuktayā tiryaṅbhānyā samacaturaśraṃ kṛtvā tatra śeṣaṃ vibhajya yadadhikaṃ syāttadyathāyogamupadadhyāt / adhikasya yathā vibhāge kṛte vibhāgā ekaikaśo sarvāḥ saṃhasya bhāgāntarasyopari nidhīyamānāstadvistāraṃ vyāpyānyonyasaṃghaṭitāstaddīrghaṃ saṃpādayanti tathā vibhajya sarvaṃ śeṣaṃ bhāgāntarasyopari nidadhyāditi / ayamarthaḥ--samacaturaśraṃ dīrghacaturaśraṃ cikīrṣan ktriyamāṇasya cikīrṣitavistārapramāṇayā tiryaṅbhānyā samacaturaśramekato'vacchidya śiṣṭasya ca pārśvamānīṃ tāvatīṃ kṛtvā tadadhimekayānekayā vibhajya tesarve bhāgā dīrghacaturaśraṃ yathā saṃpādayanti tathā sarvaśeṣaṃ bhāgāntarasyoparyupari nidadhyāditi / atrādhikṛte śeṣaśabde karmavācinyapi sannidheḥsāmarthyācca tasya ṣaṣṭhyartho'pipratīyate / tāvatīmityādiśabdasya śeṣasaṃbandhitve sāmañjasyādyāvaccikīrṣedityapi dīrghavistāraviṣayaḥsyāt / eka eva nyā yo dīrghasyāpi dīrghavīdhāvavagantavyaḥ /

tatra ślokāḥ--

caturaśraṃ samaṃ dvaidhaṃ kṛtvā bhāgāntaropari /
kṣipte bhāgāntare dīrghacaturaśraṃ tu taddhavet //
kariṣyamāṇadīrghasya vistārasamapārśvakam /
vibhajya śeṣamadhikaṃ yathāyogaṃ hi tatkriyā //
tāvatī pārśvamānyāś ca śeṣasyāñjasyabhāgataḥ /
kariṣyamāṇadīrghasya tiryagyāvaccikīrṣitam //

sundararājīyā

(samacaturaśraṃaupadadhyāt)

ayamatra prakāraḥ-- yāvadicchaṃ pārśvamānyā prācyau vardhayitvā uttarapūrvāṃ karṇarajjumāyacchet, dīrghacaturaśramadhyasthāyāṃ samacaturaśratiryaṅbhānyāṃ yatra nipatati tata uttaraṃ hitvā dakṣiṇāṃśaṃ tiryaṅbhānīṃ kuryāt, taddīrghacaturaśraṃ bhavati /
dīrghasya dīrghakahaṇe'pyayameva prakāraḥ //

kapardibhāṣyam

Like what you read? Consider supporting this website: