Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

chinnayā nirastam || Sūtra _2.5d ||

chinnayā nirastīkṛte tannirastaṃ bhavati /

karavindīyā vyākhyā

(caturaśrātachinnayā nirastam)

caturaśrāditi / idamapi karaṇīvidhānameva / mahataścaturaśrādalpaṃ caturaśraṃ nirjihīrṣan vihartumicchan yāvat pramāṇaṃ caturaśramapanetumicchati tasyālpasya saraṇyā māhataścaturaśrasyaikadeśaṃ yathā chinnaṃ bhavati tathollikhet / evaṃ kṛte chinnaṃ nirasi tavyakṣetrapramāṇatiryaṅbhānīkaṃ mahatkṣetrapārśvamānīkaṃ pramāṇapārśva mānīkaṃ dīrghacaturaśraṃ bhavati / asya kṣetrasya pārśvamānīmakṣṇayetarat pārśvamupasaṃharet--gamayet, pārśvamānīmakṣṇayetaratā yatretarasyāḥ pārśvamānyāḥ pradeśe nipatati tadapachindyāt--pārśvamānīmapācchityādhikaṃ tyajet, chinnayā nirastaṃ--chinnaṃ pārśvamānīnirasitavyakṣetrasya karaṇī bhavati / tayā pārśvamānyā caturaśre kṛte nirasitavyakṣetraṃ nirastaṃ bhavatītyarthaḥ /

sundararājīyā vyākhyā

caturaśrātachinnayā nirastam

nirhāro--nirasanam / yathā nividhe'gnau kriyamāṇe dvipuruṣeṇa caturaśre kṛte catuṣpuruṣo bhavati / tatraikapuruṣatyāgārthaṃ puruṣamātratiryaṅbhānyā vṛdhramullikhya tasyottarāṃ pārśvamānīṃ dakṣiṇāṃ prācīmitaratpārśvaṃ gamayet / ca tatra dvipuruṣapramāṇāyāṃ catvāriṃśacchatadvayāṅgulapramāṇāyāṃ pañcatilāśvāpacchindyāt / pariśi ṣṭayā karaṇyā caturaśre kṛte puruṣo nirasto bhavati /

kapardibhāṣyam

yathā svayameva darśayati--

Like what you read? Consider supporting this website: