Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 23.10
Haradatta’s Anākulā-vṛtti (sūtra 23.10)
ata amātyānāṃ śarīrareṣaṇe ityasminnadbhute kaścidviśeṣaḥ yeṣāṃ pūrvāparā anvañcaḥ pramīyante te abhimṛtāstebhyastadartha teṣāṃ mṛtyuśamanārtha uttaraṃ karma homamimaṃ kṛtvā pariṣecanānte'śmānaṃ paridhi antardhānaṃ mṛttyunivāraṇārtha pratiṣṭhāpayati uttarayarcā 'imaṃ jīvebhya'; ityetayā /abhyāsaḥ praśvasamāptidyotakaḥ /
paridhimiti vacanāt tasyāśmanaḥ pracyāvanaṃ na kāryam, tatraiva pratiṣṭhito bhavati //10//
iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ trayorviṃśaḥ khaṇḍaḥ //
samāptaścottamo'ṣṭamaḥ paṭalaḥ //
====================================================================================
// saṃpūrṇānākulā vṛttiḥ //
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.10)
tataḥ pariṣecanāntaṃ tantraśṣaṃ karoti /śamyāḥ paridhyarthe iti pūrvamevoktam /
kecit-ājyabhāgānta ityanena tantraprāptau siddhāyāmagnerupasamādhānādivacanamagnimātrasyopasamādhānārtham /
tenaupāsanaśūnyasyedaṃ karma laukike'pi bhavati /
anyāni cevaṃprakārāṇi dṛṣṭaphalāni naimittikāni paṇyahomādīni, asya sarvānte'gnividhānasya sarvārthatvāvagamāditi /
abhimṛtebhya ityādinā'amātyānāṃ śarīrareṣaṇe'ityasminnadbhute kaścidviśeṣo'bhidhīyate /
abhimṛtā abhimukhyena mṛtā yogyatayā jīvanta eva amātyānāṃ santatamaraṇadarśanena svayamapi maraṇādbhītā ityarthaḥ /
tebhyastadartha santatamaraṇabhayanivṛttyarta uttarayā'imaṃ jīvebhyaḥ'; ityanayā paridhiṃ mṛtyorantardhānabhūtaṃ aśmānaṃ dakṣiṇato nidadhāti /
etacca tantraśeṣānte, kṛtveti ktvāpratyayabalāt /
kecit-nidadhāti pratiṣṭhāpayati /
paridhivacanācca tasyāśmanaḥ pracyāvanaṃ na kartavyamiti /
dadhāti dadātītigviruktiḥ praśnasamāptisūcanārtā //10//
itthaṃ sudarśanāryeṇa gṛhyatātparyadarśanam /
kṛtaṃ bhāṣyānusāreṇa yathāmati yathāśrutam //
atrānuktaṃ duruktaṃ vā matermāndyācchutasya vā /
sanmārgapravaṇānāṃ naḥ kṣantumarhanti paṇḍitāḥ //
iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane trayoviṃśaḥ khamḍaḥ asṭamaśca paṭalassamāptaḥ //
// samāpteyaṃ gṛhyasūtravyākhyā //