Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 23.10

pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato'śmānaṃ paridhiṃ dadhāti dadhāti // ĀpGs_23.10 //


Haradatta’s Anākulā-vṛtti (sūtra 23.10)

ata amātyānāṃ śarīrareṣaṇe ityasminnadbhute kaścidviśeṣaḥ yeṣāṃ pūrvāparā anvañcaḥ pramīyante te abhimṛtāstebhyastadartha teṣāṃ mṛtyuśamanārtha uttaraṃ karma homamimaṃ kṛtvā pariṣecanānte'śmānaṃ paridhi antardhānaṃ mṛttyunivāraṇārtha pratiṣṭhāpayati uttarayarcā 'imaṃ jīvebhya'; ityetayā /
abhyāsaḥ praśvasamāptidyotakaḥ /
paridhimiti vacanāt tasyāśmanaḥ pracyāvanaṃ na kāryam, tatraiva pratiṣṭhito bhavati //10//


iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ trayorviṃśaḥ khaṇḍaḥ //
samāptaścottamo'ṣṭamaḥ paṭalaḥ //

====================================================================================

// saṃpūrṇānākulā vṛttiḥ //


________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.10)

tataḥ pariṣecanāntaṃ tantraśṣaṃ karoti /
śamyāḥ paridhyarthe iti pūrvamevoktam /
kecit-ājyabhāgānta ityanena tantraprāptau siddhāyāmagnerupasamādhānādivacanamagnimātrasyopasamādhānārtham /
tenaupāsanaśūnyasyedaṃ karma laukike'pi bhavati /
anyāni cevaṃprakārāṇi dṛṣṭaphalāni naimittikāni paṇyahomādīni, asya sarvānte'gnividhānasya sarvārthatvāvagamāditi /

abhimṛtebhya ityādinā'amātyānāṃ śarīrareṣaṇe'ityasminnadbhute kaścidviśeṣo'bhidhīyate /
abhimṛtā abhimukhyena mṛtā yogyatayā jīvanta eva amātyānāṃ santatamaraṇadarśanena svayamapi maraṇādbhītā ityarthaḥ /
tebhyastadartha santatamaraṇabhayanivṛttyarta uttarayā'imaṃ jīvebhyaḥ'; ityanayā paridhiṃ mṛtyorantardhānabhūtaṃ aśmānaṃ dakṣiṇato nidadhāti /
etacca tantraśeṣānte, kṛtveti ktvāpratyayabalāt /
kecit-nidadhāti pratiṣṭhāpayati /
paridhivacanācca tasyāśmanaḥ pracyāvanaṃ na kartavyamiti /
dadhāti dadātītigviruktiḥ praśnasamāptisūcanārtā //10//


itthaṃ sudarśanāryeṇa gṛhyatātparyadarśanam /
kṛtaṃ bhāṣyānusāreṇa yathāmati yathāśrutam //

atrānuktaṃ duruktaṃ matermāndyācchutasya /
sanmārgapravaṇānāṃ naḥ kṣantumarhanti paṇḍitāḥ //


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane trayoviṃśaḥ khamḍaḥ asṭamaśca paṭalassamāptaḥ //


// samāpteyaṃ gṛhyasūtravyākhyā //

Like what you read? Consider supporting this website: