Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane'mātyānāṃ śarīrareṣaṇe'nyeṣu cādbhutotpāteṣvamāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāttadagnerupasamādhānādyājyabhāgānta uttarā āhutīrhutvā jayādi pratipadyate // ĀpGs_23.9 //


Haradatta’s Anākulā-vṛtti (sūtra 23.9)

athādibhutotpātaprāyaścittam /
adbhutamapūrvamadṛṣṭacaram /
tasya (adbhutasyādṛṣṭacarasya) utpāta upajanaḥ yadvā ūrdhvabhavā

adbhutāviśeṣā evotpātāḥ divyā āntarikṣyāśca /
rātrāvindradhanurlohinī dyaurāditye kīladarśanamityādayaḥ /
tasmin pakṣe'dbhutaśabdena bhaumānyucyante govalīvardanyāyena /
dvandvaśca samāsaḥ /
tatrodāharaṇarūpeṇa kānicidadbhutāni darśayati- agārasthūṇeti /
virehaṇaṃ
aṅkuropajananam /
agāragrahaṇāt ātmīyeṣvapi śūdrarṛhādiṣu na bhavati /
madhuna upaveśane agāre ityeva /
kuptuḥ cullībhrāṣṭramityanarthāntaram /
kapotasya pakṣiṇa āraṇyasyapadadarśane pacanāgāre tasmin praviṣṭa ityarthaḥ /
amātyāḥ putrādayaḥ /
teṣāṃ bahūnāṃ yugapat śarīrareṣaṇe /

vyādhaumaraṇe ca /
anyeṣu caivaṃprakāreṣu valmīkādiṣu indradhanurādiṣu ca /
anyeṣvitivacanāt amātyānāṃ śarīreṣaṇamapyadbhutarūpameva gṛhyate /

naikasya dvayorvā reṣaṇe kālabhede ca na bhavati /
atra prāyaścittam- amāvāsyāthāṃ niśāyāṃ caturdhāvibhaktāyāṃ rātreḥ dvatīyo bhāgo nśā /
yatra pradeśe apāṃ kumbhairudadhāneṣvānīyamānānāṃ śabdaṃ na śṛṇuyāt tatra pradeśe'gnerupasamādhānādyuttarā āhutaya ekādaśa imaṃ me varuṇa ityādayaḥ /

prajāpata iti'prajāpate na tvadetānī'tyeṣā gṛhyate /
prasiddheḥ, na'prajāpate tvaṃ nidhipā'ityeṣā /
prajāpate natvaditi cahutvā pradhānahurtārjuhuyāt iti tantraśeṣaṃ pratipadyate /
ājyabhāgānta ityevaṃ tantrasamāptau siddhāyāṃ agnerupamādhānādivacanaṃ agnimātrasyopasamādhānārtham /
tena aupāsanābhāve laukike'pi bhavati /
evaṃprakārāṇāmeteṣāṃ naimittikānāṃ dṛṣṭaphalānāṃ ca paṇyahomādīnāṃ anyasminnapyagnau pravṛttipradarśanārtha sarvānte agnividhānārtho yatnaḥ kṛtaḥ /
dayādi vacanamānantaryārtham /
pradhānāhutyanantaraṃ jayādyeva prati patyate, na sūtrāntaradṛśṭā āhutayo'smin tantre hotavyāḥ iti /
kāḥ punastāḥ?kapotaścedagāramupahanyādanupatedvā devāḥ kapotaḥ iti pratyṛcaṃ juhuyāt japedvā /
(āśva3-7-7)

ityāśvalāyanaḥ /
jayadivacanenaiva tantrasamuccayapretiṣedhaḥ /
tadapi prāyaścittaṃ vikalpena bhavati pṛthaktantra iti /
tatrāpi śamyāḥ paridhyarthe /

asyāpi prāyaścittasyāsminneva śāstra upadiṣṭatvāt //9//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.9)

tatrādubhatāḥ svabhāvataḥ pūrvamabhūtāssanto bhavantīti /
utpātā iti tu ūrdhva bhavanti anyaktāvasthāyāṃ prāpnunuvanti /

adbhutāścotpātāśceti dvandvasamāsa /
śabdabhedastu bhaumadivyabhedābhiprāyaḥ /
tatra divyā utpātā rātrāvindradhanu rādityakīla ityādayaḥ bhaumāṃstvadbhutānagārasthūṇetyādinā svayamevodāharati /
agārasya sthūṇāḥ agārasthūṇāḥ, tāsāṃ virohaṇe aṅkuropajanane /
sthūṇāgrahaṇaṃ cānyasyāpi gṛhasambandhino vaṃśādranikhātasyāpi pradarśanārtham, nimittagataviśeṣaṇatvāt . madhuna upaveśana ityagāra eva /
upasarjanasyāpyagāraśabdasya yogyatvena buddhyā vibhajya sambandhaḥ;ārāmādiṣvanadbhutatvāt /
kuptuḥ cullī bhrāṣṭramambarīṣamityanarthāntaram /
tasyāṃ kuptvāṃ pacanāgāra ityarthaḥ /

kapotasyā pyāraṇyasya pakṣiviśeṣasya padadarśane /
kuptvāmityati pradarśanārtham;antargṛhe'pyasyādubhutatvāt /
amā saha vasantī tyamātyāḥ

ekapātrabhojanāḥ putrabhrātrādayaḥ teṣāṃ bahūnāṃ santataṃ śarīrareṣaṇe śarīranāśane maraṇa ityarthaḥ /

kecit-amātyānāṃ yugapadvyādhāvapīti /
anyeṣu cādubhutotpāteṣu uktebhyo'nyeṣu gṛhamadhye valmīkajananādiṣvadibhuteṣu usāteṣu ca dṛṣeṣu satsu tatsūcitaduritaśāntyādikāmo'māvāsyāyāṃ niśāyāṃ rātryāṃ muhūrtadvayādūrdhvam /
kecit-dvitīye yāma iti /
yatrāpāṃ vahantīnāṃ śabdaṃ na śṛṇuyāt kecit-kumbhairudadhāneṣvānīyamānāsviti /

tathābūte deśe agnerupasamādhānādi tantraṃ pratipadyate /
tantravidhānaṃ cāsya ājyahaviṣṭvāt . ājyabāgānte iti tvarthakṛtyapratiṣedhārtham /

uttarā āhutīḥ'imaṃ me varuṇa, tatvāyāmi'ityekādaśāhutīrhutvā vacanabalā jjayādi pratipadyate /
atra prajāpati iti pratīkena'prājāpatyā vyāhṛtīḥ'itivat'prajāpate na tvadetāni'ityeṣaiva gṛhyate //9//


Like what you read? Consider supporting this website: