Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yadyenaṃ vṛkṣāt phalamabhinipatedvayo vābhivikṣipedavarṣatarkye bindurabhinipatettaduttarairyathāliṅgaṃ prakṣālayīta // ĀpGs_23.8 //


Haradatta’s Anākulā-vṛtti (sūtra 23.8)

enaṃ snātakaṃ vṛkṣāt pracyutaphalaṃ yadyabhiniyatet śirasi pradeśāntare /
vayaḥ pakṣī kākādiḥ enamabhivikṣipet śirasi pradeśāntare /
yadi avarṣatarkye varṣa yatra na tarkyeta tasmin kāle deśe binduḥ apāṃ stekaḥ abhinipatet tadaṅgaṃ uttaraiḥ 'yadi vṛkṣādi'tyādibhiḥ yathāliṅgaṃ adbhiḥ prakṣālayet /
'yadi vṛkṣā'jiti phalasya /
'ye pakṣiṇaṃ'iti vayasaḥ /
"divo nu bṛhata'iti bindoḥ /

yathāliṅgavacanaṃ traye'pi mantrāḥ ekasminnimitte bhūvanniti /
tīrthādyatikramavat syāt prasaṅgaḥ, vidhervalīyastvāt //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.8)

yadyenaṃ dvijaṃ vṛkṣātphalaṃ abhi upari nīcairakasmātpatet, yadi vayaḥ pakṣī pakṣābhyāmenama bhivikṣipet upari pakṣavātena dhunuyāt, yadi avarṣatarkye abhraśūnye nabhasi tasmāddindurapāṃ stokaḥ abhinipatot, vyākhyātam /
tatphalanipātādibhirupahataṃ śarīrāṅgamuttarairmantrairyathāliṅgaṃ prakṣālayīta /
tatra'yadi vṛkṣāt'iti phalābhipāte,'ye pakṣiṇaḥ'iti vayo'bhivikṣepe,'divo nu bṛhataḥ'iti bindvabhinipāte /
yathāliṅgamiti tu vacanamekaikasminnimitte tribhistribhiḥ prakṣālanaṃ bhūditi //9//
athādibhutaprāyaścittam--
10 adbhutaprāyaścittam /

Like what you read? Consider supporting this website: