Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yena pathā dāsakarmakarāḥ palāyeran tasminniṇvānyupasamādhāyottarā āhutījuhuyāt // ĀpGs_23.7 //


Haradatta’s Anākulā-vṛtti (sūtra 23.7)

atha bhṛtyānāṃ palāyitānāṃ nivṛttimicchataḥ karma ye kurvanti dāsā anye te dāsakarmakārāḥ yena yathā palāyeran tasmin pathi iṇvāni dārumayāni nigalāni upasamādhāya prajvālya tasminnagnāvuttarāścatasra āhutīrjuhuyāt'āvartana vartaye'tyetāḥ /
tatra caturṇāmiṇvānāṃ mārge, krameṇa bhedenopasamādhānaṃ mantrāśca krameṇeti kecit /
anye sakṛdeva bahūnāmiṇvānāmipasamādhānaṃ homaśca tatraiveti /
ekasya dvayośca palāyane'pi bhavatyevāyaṃ homo na bahūnāmeva /
ekaśoṣanirdeśāt dāsakarmakaraśca dāsakarmakarau ca dāsakarmarāśca dāsakarmakarā iti /
aniścite cārthe bahuvacanaṃ prayujyate, yathā-kati bhavataḥ putrā /
iti /
aniścite cārthe bahuvacanaṃ prayujyate, yathā-kati bhavata- putrā iti /
mantreṣu ca'parikrośova'ityādibahuvacanamavivakṣitam, devatādhānaparatvāt /
ayamapyapūrvo homaḥ /
sarveṣveteṣu yathā sambhavamagniraupāsana eva //7//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.7)

dāsāśca bhṛtikarmakarāśca dāsakarmakarāḥ /
te yena pathā palayeran tasminpathi bhūmāveva iṇvāni lekaprasiddhāni dārumayānyu pasamādhāya nidhāya teṣvevānagnau'pade juhoti'itivat uttarāḥ'āvartanavartaya'atyādyuttaramantrakarīṇakāścatasra ājyāhutīrjuhuyāt

apūrva cedaṃ karma /
atra yadyapi dāsakarmakarā iti bahuvacanaṃ, tathāpyekasya dvayorvā palāyane'pi bhavatyevedaṃ karma /

kecit-pathīṇvānyagnau prajvālya, tatrāgnāveva homa iti // 7 //

9 naimittikāni /

Like what you read? Consider supporting this website: