Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 23.6
Haradatta’s Anākulā-vṛtti (sūtra 23.6)
yaṃ bhṛtyaṃ matto'yaṃ na jhidyetoti kāmayeta nāpagacchediti yāvajjīvaṃ madadhīna eva syāditi jīvato gorviṣāṇaṃ svayaṃ patitamādāya svaṃ mūtramānīya tena taṃ bhṛtyaṃ suptaṃ uttarābhyāṃ 'pari tvā girera'mityetābhyāṃ triḥ prasavyaṃ pariṣiñcet /jīvavacanaṃ mṛtasya nivṛtyartham /
gaurityupadeśaḥ /
ānīyeti vacanāt pūrvamanyasmin pātre mūtrayitvā śaucañca kṛtvā tato viṣāṇopanayanam /
pariṣīto'si iti mantraliṅgāt strīṣvidaṃ na bhavati
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.6)
yaṃ bhartāraṃ sapatnyāmanyasyāṃ vā indriyadaurbalyādanuraktaṃ yā strī kāmayeta ayaṃ bhartā mat matto na cchidyeta asya mayyavicchedena snehassyāditi sā strī jīvaviṣāṇe jīvantyā gorviṣāṇe balātpātite svaṃ mūtramānīya tena bhartāraṃ suptaṃ uttarābhyāṃ' pari tvā gireramihaṃ'; ityetābhyāṃ triḥ prasavyaṃ pariṣiñcet /atra cīnīyeti vacanātapūrvamanyasminpātre mūtrayitvā śaucaṃ ca kṛtvā tato viṣāṇe'vanayanam //6//
kecit-bhṛtyaviṣayametat svāminaḥ karmeti /
atha bhṛtyādīnāṃ palāyitānāṃ punarāgamanakāmasya karmāha--
8 palāyitānāṃ dāsādīnāṃ pratinivṛtyartha karma /