Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

siddhyarthe babhrumūtreṇa prakṣālayīta // ĀpGs_23.4 //


(itaḥ prabhṛti sūtrapañcakaṃ sūtradvayarūpeṇa parigaṇitaṃ haradattamate iti ka,kha pustakayoḥ /
vibhāgaprakāraścettham - sidhyarthe babhru..palāyeran /
tasminniṇvāni .. prakṣālayanti //
iti) //



Haradatta’s Anākulā-vṛtti (sūtra 23.4)

sidhyarthe kāryasiddheḥ prārthanāyāṃ upabhogyayogyatve cikīrṣite ityarthaḥ /
tadā babhrumūtreṇa sambādhasya prakṣālanaṃ kartavyam /
idamatra bhaiṣajyamityarthaḥ /
babhrūḥ kapilavarṇā gauḥ //4//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 23.4)

atha yadā parapuruṣaśaṅkāpaiti tadā svaśuklasambhavasidhyarthe bhaiṣajyamucyate - kapilāyāḥ gomūtreṇa prakṣālayīta sambādham //4//

6 paṇyānāṃ sidhyartha homaḥ /

Like what you read? Consider supporting this website: