Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 22.14
(pa.8.,kha.22-14)
Haradatta’s Anākulā-vṛtti (sūtra 22.14)
yadi ratho labhyate tatastaṃ labdhvā yojayati karmakarairyugadhuroḥ karoti /taṃ prāṅmukhamavasthāpya uttarayarcā'aṅkau nyaṅkāvabhita'ityetayā /
rathacakre ubhe sahābhimṛśati /
pakṣasī rathasyeti śeṣaḥ pārśve phalake ityanye /
nemī ityapare /
sakṛdeva mantraḥ /
pāṇibhyāmubhābhyāmabhimarsanam /
tathā cāśvalāyanaḥ--'rathamārokṣyannānā pāṇibhyāṃ cakre abhmṛśet (āśva.gṛ.2-6-1) iti //14//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.14)
rathaścellabdhaḥ taṃ karmakarairvāhābhyāṃ yojayitvātha taṃ prāñcaṃ prāṅamukhamavasthāpya uttarayā'aṅkau nyaṅkau'ityetayā rathacakre ubhe pāṇibhyāṃ yugapadabhimṛśati /api vā pakṣasī īrṣe /
anyathāpi padārthamāhuḥ //14//
3 rathārohṛamantraḥ /