Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 22.13
(pa.8.,kha.22-13)
Haradatta’s Anākulā-vṛtti (sūtra 22.13)
sanyartha dātāraṃ gatvā /bhikṣaṇalabhyaṃ dhanaṃ sanirityucyate /
sanimitvā uttarānmantrān'annamiva te dṛśe bhūyāsa'mityādīn sapta japitvā /
tamartha prabrūyāt yadarthamāgata- /
saptame mantre asāvityatra pradāturnāmagrahaṇaṃ ,mbudhyā //13//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.13)
saniryātñā bhikṣaṇam /kecit-bhikṣaṇalabdhaṃ dhanamiti /
yā saniḥ'bhikṣaṇe nimttamācāryo vivāho yajñe mātāpitrorbubhūrṣārhataśca niyamavilopaḥ''tatra guṇān samīkṣya yathāśakti deyam'(āpa.dha.2-10-1,2) iti dharmaśāstre.vagatā, tāmuddiśya itvā gatvā /
uttarān mantrān'annamiva te dṛśe bhūyāsaṃ'ityādīn sapta japitvā tamartha prayojanaṃ brūyāt, yaṃ bhikṣeta taṃ bodhayati'ācāryārthaṃ bhikṣāmi bhavantam'iti /
evamuttareṣvapi bhikṣaṇanimitteṣu viśeṣaḥ vivāhārthamityādiḥ /
saptame ca mantre'asā'vityatra samabuddhyā dāturnāmagrahaṇam //13//
idānīṃ yadi yācñayā rathādīni sabdhāni, tadā kena vidhinā svīkāraḥ?ityuttare vidhaye ārabhyante---
2 rathalābhe cakrābhimarśanam /