Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 22.12

tasyā māsiśrāddhena kalpo vyākhyātaḥ // ĀpGs_22.12 //


(pa.8.,kha.22-12)

Haradatta’s Anākulā-vṛtti (sūtra 22.12)

māsiśrāddhavadanvaṣṭakā kartavyetyarthaḥ /
kalpātideśāt dravyadevatādi sarvamiha prāpyate /
'tatrānnasyottarābhirjuhotī'tyatra māṃsasaṃsṛṣṭasyānnasya homamicchanti /
aṣṭakāyāṃ darśanāt /
iha ca yathārtha māṃsamiti vacanāt /
anye māsiśrāddhātideśādannasyāva homamicchanti /
yatraiva tu kārye māsi śrāddhe māṃsaṃ ihāpi tatraiveti /

atra kecit-dadhyañjalipakṣe'pyanvaṣṭakāmicchanti /
madhye tasya vidhānāt /
yadi hyasāvanvaṣṭatāyā api pratyāmnāyaḥ syāt tāmapyabhidhāya vaktavyaṃ syāditi /
ata eva yathārtha māṃsaṃ śiṣṭvā śvobhūte'nvaṣṭakā tasyā māsi śrāddhena kalpo vyākhyātaḥ iti pūrvatra sambandhaḥ //


athaikoddiṣṭavidhiḥ śāstrāntarāt /
pretamekamuddisya yacchrāddhaṃ kriyate tadekoddiṣṭam /
ayugmā brāhmaṇāḥ ekaḥ trayaḥ pañceti /
vṛdhyā phalabhūyastvam /
tatra nāgnau karaṇaṃ, nābhiśrāvaṇaṃ, na pūrva nimantraṇaṃ, na daivaṃ, na dhūpo, na dīpo, na svadhā, na namaskāraḥ, udaṅmukhāḥ brāhmaṇāḥ /
sarvasmādannātsakṛtsakṛdavadāya dakṣiṇato bhasmamiśrānaṅgārānnirūhya teṣveva juhuyāt pretāyāmuṣmai yamāya ca svāheti /
pretāyeti vacanaṃ pretasya nāmanirdeśārtham yajñaśarmaṇe yamāya ca svāheti prayogamicchanti /
yajñaśarmaṇe pretāya yamāya cetyanye /
amuṣmai tṛptirastviti apāṃ pratigrahaṇaṃ visarjanaṃ asti tṛptiriti prativacanam /
amuṣmā upatiṣṭhatvityanudeśanaṃ, āśayeṣu ca piṃḍhadānaṃ bhojanasthāna ityarthaḥ /
tṛpyasveti saṃkṣālanam /
etadekoddiṣṭaṃ sarvavarṇānāṃ svāśaucānte prasiddham //


athānyāni navaśrāddhamāsikāni traipakṣikaṃ ṣāṇmāsikaṃ sāmvatsarikamiti /
yatprathamaṃ kriyate tannavaśrāddham /
navaṃ ca tacchrāddhañceti kṛtvā /

tasya varṇānupūrveṇa kālaḥ

caturthe pañcame caiva navamaikādaśe tathā /

yadatra dīyate jantoḥ tannavaśrāddhamucyate //
iti //


sarveṣāmapi varṇānāṃ catvāryapi navaśrāddhānītyanye /
toṣāṃ dvitīyādiṣu navaśabdo ghaṭate /
māsikāni dvādaśa pratimāsaṃ mṛtāhe kartavyāni /

ādyaṃ tu svāśocante /
antyaṃ ca sapiṇḍīkaraṇena saha mṛtāha eva trāpakṣikaṃ ṣāṇmāsikaṃ dvitīyādiṣu samvatsareṣu pratisamvatsaraṃ mṛtāha eva sāmvatsarikamiti ṣoḍaśaitānyekoddiṣṭāni /
sāmvatsarike ca kṣetrajajārajayoḥ ekoddiṣṭakalpasya ca vikalpaḥ /
itareṣāmekoddiṣṭameva /
ye navaśrāddhānāṃ samuccayamicchanti teṣāṃ ṣoḍaśaikoddiṣṭānītyeṣāpi prasiddhirdurupapādā /

atra paṭhanti--

nityaśrāddhaṃ māsi māsi aparyāptāvṛttuṃ prati /
dvādaśāhena bhojyā ekāhe dvādaśāpi //


atha sapiṇḍīkaraṇaṃ samvatsara ekādaśe caturthe tṛtīye māsi tripakṣe ardhamāse dvādaśe vāhani upanayanābhyudayaprāptau /
tatra ekoddiṣṭasya māsiśrāddhasya ca samuccayaḥ /
pretasyaikoddiṣṭaṃ tasya ye ptrādayaḥ tebhyo māsiśrāddhaṃ mantreṣu ca na kścidvikāraḥ /
yanme mātetyādiṣu yathaiva te pitrā pretena pūrva prayuktāstathāva putreṇāpi prayoktavyāḥ /
putrādanyasya ca sapiṇḍīkaraṇe nādhikāraḥ, māsiśrāddhābhāvāt /

sapiṇḍīkaraṇāsya ca māsiśrāddhaprayogavikāratvāt /
tasmādaputrasya pretasya bhāryā yāvajjīvamekoddiṣṭakalpenaiva patye māsiśrāddhaṃ dadāti /

putro'pyakṛtavivāha evameva /
vivāhādūrdhva yadā māsiśrāddhamārabhate tadā pituḥ sapiṇḍīkaraṇena sahārabhate /

anye tvetadanuṣṭhānaṃ anyathāpi bhavati /
tatra pitre pretāya pūrvavadbhasmani homaḥ itarebhyo'nnādājyācca māsiśrāddhavat /

piṇḍadāne-māsiśrāddhavatpiṇḍān datvā tatsamīpe pṛthak stīrṇeṣu darbheṣu pretāya piṇḍaḥ /
pūrvavadapo datvā tasyānte arghyārdha pitṛpātreṣu pretapātraṃ prasecayet'ye samāmā'iti dvābhyāṃ piṇḍaṃ piṇḍeṣu saṃsṛjet /
etatsapiṇḍīkaraṇam /
etasminkṛte pretaḥ pitṛtvamāpadyate /
caturthaścānujñāpita utsṛṣṭo bhavati /

atra vipratipttiḥ- kecitprapitāmahasya pātraṃ piṇḍaṃ cetareṣu saṃsṛjanti /
pretaśabdena sa evocyate prakarṣeṇa itaḥ preta iti /
sa hyatrānujñāto bhavati /
prasiddhastvācāraḥ yasya sapiṇḍīkaraṇaṃ sa pretaḥ, tasyaiva ca pātrapiṇḍayoritareṣu saṃsargaḥ /
evamapi prapitāmahasyaivānujñeti /

mātṛsapiṇḍīkaraṇe yadi putrikā, āsurādivivāhoḍhā tato mātāmahādīnāṃ piṇḍeṣu saṃsargaḥ /
tatpiṇḍasyetaratra śvaśtvādi piṇḍena ekācityārūḍhāyāstu bhartṛpiṇḍeneti kecidvyavasthāpayanti /
prayogastu pirasiddhācārānurodhena kartavyaḥ /
atra kecitpaṭhanti --

bhrātā bhrātṛputro sapiṇḍaḥ śṣya eva /

sahapiṇḍakriyāḥ kṛtvā kuryādabhyudayaṃ tataḥ //
iti //
tathā--

aputrāyāṃ mṛtāyāṃ tu patiḥ kuryātsapiṇḍatāmiti //


atha nāmdīśrāddham- tatra bodhāyanaḥ -athābhyudayikeṣu pradakṣiṇamupacāro yajñopavītaṃ prāgagrān darbhān, yugmān brāhmaṇān, yavaistilārthaḥ, pṛṣadājyaṃ haviḥ /
sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantāmityapāṃ pratigrahaṇaṃ, saṃsarjanaṃ ca /
nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyagnaukaraṇamanudeśanaṃ ca /
āśayeṣu parisamūḍheṣu darbheṣu pṛṣadājyenānupradānaṃ nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namaḥ iti sarva dvirdviriti (bau.gṛ.3-12-2....5)
tatraiva pradeśāntare"teṣu bhaktavatsu svadhāyai sthāne'madhu maniṣye madhu janiṣya'ityetadyajurjapitvā nāndīmukhāḥ pitaraḥ prīyantāmityapo ninayati svadhaivaiṣoktā bhavati /
naikenāhnā daivaṃ pitryaṃ ca kurvanti yasyaikāhnā pitryaṃ daivaṃ ca kurvanti prajā hāsya pramāyukā bhavati, tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate, paredyurdevānāmiti /
(bau.gṛ.pa.1-3-10-11) tathā puṣpaphalākṣatamiśrairyavaiḥ tilārtha upalipya dadhyodanaṃ samaprakīryeti /

tatra māsiśrāddhaṃ sarveṣāṃ pitryāṇāṃ prakṛtiḥ /
asmākaṃ viśeṣāstu śāstrāntarādāgamayitavyāḥ /
tena'pūrvedyurnivedana'mityādi sarvamihāpi bhavati /
yugmā brāhmaṇāḥ aṣṭau ṣoḍaśa /
yadyuṣṭau dvau devebheyaḥ pitṛbhyo dvau dvau /
yadi ṣoḍaśa devebhyaścatvāro dvādaśa pitṛbhya ityādi /

yavaistilārthaḥ māsiśrāddho yat tilakṛtyamarghyādiṣu tadatra yavaiḥ kartavyaḥ /
puṣpādibhiśca miśraṇama, pradeśāntare vacanāt /
pṛṣadājyaṃ haviḥ /

rmāsaudanavatpṛṣadājyamiśramityeke, kevalamevetyanye /
sopayāmeneti yenārghya pradīyate tatpātramanyena pātreṇopayamyetyarthaḥ /
nāndīmukhāḥ prīyantāmiti devebhyastu viśvedevāḥ prīyantāmiti /
tatra pitṝṇāmekapātraṃ, na trīṇi;pitṛpitāmahaprapitāmahaviśeṣasyānupadeśāt, sarveṣu mantreṣu nāndīmukhāḥ pitara ityupadeśāt /
tasmādekameva pātraṃ pitṝṇāṃ, devānāṃ caikam /
tatra brāhmaṇānupaveśyāgneḥ pratiṣṭhāpanaṃ arghyapātrayośca /
agniścaupāsana eva /

vivāheṣvasaṃbhavāt /
arghya pradāya gandhādibhiścālaṅkṛtyānujñāto haviruddhṛtya pṛṣadājyena saṃsṛjyābhighāryājyabhāgānte nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyekāṃ pradhānāhudīṃ juhoti kevalena pṛṣadājyena sauviṣṭakṛtaṃ dvitīyaṃ juhuyāditi /
tantraśeṣaṃ samāpya klaptānvā pratipūruṣamiti nyāyenānena nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyanena mantreṇa pitṛbhyo'nudiśati, devebhyastu vuśvebhyo devebhyaḥ svāheti /
māsiśrāddhe ye homamantrāḥ

anudeśanamantrāśca teṣāṃ nivṛttiḥ /
upasparśanaṃ tu bhavatyeva pratyāmnāyābhāvāt /
pṛthivīte pātramityāśayeṣu ca parisamūḍheṣviti āśayeṣu bhojanasthāneṣu parisamūḍheṣu parisamūhanena śodhiteṣu pṛṣadājyamiśreṇa baviṣā pṛṣadājyenaiva tāvatpiṇḍasyānupradānaṃ nāndīmukhebhyaḥ svadhānama ityanena /
evaṃ sarva dvirdviriti /
āsanapradānādiṣu dvirdviḥ prayatnaḥ karttavya ityarthaḥ /
upalipya dadhyodanaṃ samprakīrya tate'ye agnidagdhā'ityasmin sthāne bhavati /
atha dakṣiṇāṃ datvā visarjanaṃ nāndīmukhāḥ pitaraḥ prīyantāmiti /
tata udapātrasamīpe madhu maniṣya iti yajurjapitvā visarjanamantrābhyāṃ barhiṣi pātre ninīyya nyubjamiti /
evametannāndīśrāddhaṃ tatra kartavyaṃ yatrāparedyurdevayajyānuṣṭhānam /

kecitvanyathā paṭhanti ca---

mātuśśrāddhaṃ tu pūrva syātpitṝṇāṃ tadanantaram /

tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ viduḥ //
iti //


asmin pakṣe mātrādīnāṃ dvau dvau /
evaṃ pitrādīnāṃ, evaṃ mātāmahādīnāṃ, devārthedvāveti viṃśatirdvijāḥ /
tathā ca manunānyapare vākye darśitam--

prativeśyānuveśyau ca kalyāṇe viṃśatidvije iti /
(ma.smṛ.8-392)

yātrābhyudayaśrāddhaṃ bhavati tadviṃśatidvijaṃ kalyāṇaṃ bhavati /

punaśca paṭhaṃti--

puṃsi jātānnacaulopasnānapāṇigraheṣu ca /

agnyādhāne tathā some daśasvabhyudayassmṛtaḥ //
iti //


prayegaśca-pārvaṇaśrāddhavadeva /
etāvadatra nānā yugmā brāhmaṇāḥ pradakṣiṇamupacāro yajñopavītaṃ yavāstilārta iti //12//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.12)

tasyā anvaṣṭakāyāḥ kalpo māsiśrāddhavat kartavya ityarthaḥ /
kalpātideśāt sarvamiha dravyadevatādikaṃ prāpyate /
tasmānnimantraṇādi grāsaprāśanāntaṃ sarva māsiśrāddhavadavikṛtaṃ kartavyam //12//
athāvaśiṣṭānāṃ mantrāṇāṃ yeṣu viniyogastāni karmāṇi vyācaṣṭe--
1 yācñārtha gajchatā kartavyo japaḥ /

Like what you read? Consider supporting this website: