Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 22.10

athaitadaparaṃ dadhna evāñjalinā juhoti yayāpūpam // ĀpGs_22.10 //


Haradatta’s Anākulā-vṛtti (sūtra 22.10)

evamaṣṭakāyāṃ mukhyaḥ kalpo darśitaḥ /
athānukalpaḥ yayā ṛcā juhoti'yāṃ janā'ityetayā tayā dadhnaḥ pūrṇenāñjalinā juhoti /

tantrasya vidhānāt añjalinā homatvācca apūrvo dadhyañjaliḥ /
añjalineti vacanāt darvyā nivṛttiḥ /
(2 ka,kha, purastāttantramupariṣṭāttantraṃ ca kṛtsnaṃ na bhavati) /
tantradvayañca na bhavati /
kaḥ punarasya kālaḥ ?aṣṭamī /
pūrvāhṇe ca kriyā, daivatvāt /
prātarhomānantaraṃ aupāsanamupasamādhāya samparistīrya tūṣṇīṃ samantaṃ pariṣicya dadhnāñjaliṃ pūrayitvā'yāṃ janā'iti juhoti /
na sviṣṭakṛt /
punarapi tūṣṇīṃ pariṣecanam /
anye tu purastāttantraṃ sviṣṭakṛccecchanti, na jayādīn /
atra mūlaṃ mṛgyam /
eṣa kālaḥ, ācāryapravṛttitvāt /
eṣā hyevānukalpeṣvācāryasya pravṛttiḥ /
tadyathā - samāvartane tūṣṇīmeva tīrthe snātveti /
dadhyañjaliścāyamaṣṭakāyāṃ ye homāsteṣāṃ nivartakaḥ, tadanantaramabhidhānāt, nāpūpahomasya /
nānvaṣṭakāyāḥ /
brāhmaṇabhojanapiṇḍanirvāpaṇe ca bhavataḥ /
homamātrasyaivāyaṃ dadhyañjalirnivartakaḥ /
evaṃ tarhyatra vacanaṃ vyajyate yajjuhoti taddadhna evāñjalineti /
(apara āha - apūpāṣṭakayordvayorapi nivartakam /
nānvaṣṭakāyāḥ /
yadi tasyā api pratyāmnāyaḥ syāt tāmabhidhāyāyamanukalpo vaktavyassyāditi) /
anye tu sāpūpasya sānvaṣṭakasya kṛtsnasyāṣṭakākarmaṇo nivartako dadhyañjaliriti // 10 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.10)

yayā'yāṃ janā'ityetayā apūpaṃ juhoti, tayā ṛcā dadhnassvāvadānadharmeṇāvadāyāñjalinā juhoti /
pārvaṇavaccāgnimukhānte dadhihomaḥ, apūpahomavaccāvadānam /
'yena juhoti tadagnau pratitapya'ityādikaṃ lepāñjanaṃ cānyena kārayitavyam /
ayaṃ ca dadhihomo'ṣṭamyāṃ pūrvāhṇe /

kecit - añjalihomāssarve apūrvāḥ, naiva tatra purastādupariṣṭāttantramiti /

ayaṃ cānukalpo'pūpahomādyājyāhutīruttarā ityevamantānāmeva sthāne veditavyaḥ, nānvaṣṭakāyā api, ājyāhutyantaṃ karma vidhāyānvaṣṭakāyāḥ prāgevānukalpasya vidhānāt /
tenobhayorapi pakṣayornavamyāmanvaṣṭakā nityaiva /
tena dadhihomapakṣe'nvaṣṭakā nāstīti nirmūlam /
ayaṃ ca dadhihomavidhirhomānāmeva sthāne;'dadhna evāñjalinā juhotī'ti juhotiśabdasya svārasyāt /
tenāsminnapi pakṣe brāhmaṇabhojana piṇḍa pradāna yorāvṛttiḥ /
tasmāt saptamyāṃ rātrau brāhmaṇānnimantryāṣṭabhyāṃ homasthāne dadhihomaḥ, tato'parāhṇe bhojanādi sarvamavikṛtaṃ, navamyāmanvaṣṭakāpīti siddham //10//

12 anvaṣṭakā /

Like what you read? Consider supporting this website: