Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

māṃsaudamuttarābhiḥ // ĀpGs_22.5 //


(pa.8.,kha.22-5)

Haradatta’s Anākulā-vṛtti (sūtra 22.5)

(hutāyāṃ vapāyāṃ paśorviśasanaṃ kārayitvā anvaṣṭakārtha ...gṛheṣu śrapayitvā anyāni ca haviṣyaudanādīni tānyabhighārya barhiṣi pratiṣṭhāpya punarabhighārya darvyā juhotyavadānakalpena /
nātra sakṛdupaghātakalpaḥ /
sviṣṭakṛti vipratiṣedhāt /
ājye'bhāvāt

māṃsapiṣṭaudanayośca bhāvāt /
tatra)māṃsaudanamuttarābhiḥ yāṃ janāḥ pratinandanti'ityetābhiḥ saptabhiḥ /
māṃsamiśra odano māṃsaudanaḥ /
homakāle ca miśraṇam /
na śrapaṇakāle /
paktivaiṣamyāt /
asmin karmaṇi aṣṭādaśahomamantrāḥ samāmnātāḥ /
ṛco daśa yajūṃṣyaṣṭau /
tatrādyā ṛgapūpārthā /
vapārthottarā /
uttarādibhiriti strīliṅganirdeśaḥ /
piṣṭānnamuttarayeti vakṣyati /
tena saptabhiṛgbhirmāsaudanasya homaḥ //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.5)

māṃsamiśra odano māṃsaudanaḥ taṃ uttarābhiḥ'yāṃ janāḥ pratinandanti'ityādibhissaptabhirjuhoti /
idaṃ ceha vaktavyam -

vapāhomānte gorviśasanaṃ kārayitvānvaṣṭakābrāhmaṇabhojanavyañjanārtha māṃsamavaśiṣya, itarat kṛtsnaṃ laukikaprakāreṇa śrapayitvā, tadekadeśaṃ māsiśrāddhavat brāhmaṇabhojanārthādannaddhomārthamuddhṛte'nne saṃsṛjya, tenaiva māṃsamiśreṇaudanena juhotīti /
na ca māṃsaudanayossahapākaśśaṅkanīyaḥ, gorālambhāt prāgeva homārthānnasyoddhṛtatvāt, māṃsaudanayoḥ paktivaiṣamyācca //5//

8 piṣṭānnahomāḥ /

Like what you read? Consider supporting this website: