Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 22.3
(pa.8.kha.,22-3)
Haradatta’s Anākulā-vṛtti (sūtra 22.3)
darbheṇetyekatvamavivakṣitam /gāṃ striyaṃ, juṣṭāmitelṅgāt /
purastātpratīcīṃ tiṣṭhantīṃ, śraute tathā darśanāt /
pitryaṃ cā /
#ṭakākarma, pitṛbhyastvājuṣṭā mitidarśanāt /
pitryeṣu yatnamantareṇāpi tantraṃ pravartate iti purastāduktam /
tata ājyabhāgānte tantre kṛte upākaraṇādeḥ pravṛttiḥ /
atra pramāṇaṃ vakṣyāmaḥ /
'aparapakṣasyāparāhṇaḥ śreyāni'tyeṣa ca kālaḥ /
sarvatra prācīnāvītam //4//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 22.3)
atha svobhūte aṣṭabhyām /brāhmaṇān gṛhamānīyetyādyagnimukhāntaṃ sarva māsiśrīddhavatkṛtvā, atha darbheṇaikena gāṃ striyaṃ'pitṛbhyastvā juṣṭāmupākaromi, ityanena mantreṇopākaroti //3//
6 vapāhomaḥ /