Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

uttareṇa yajuṣopasparśayitvā // ĀpGs_21.8 //


(pa.8.khaṃ.,21-8)

Haradatta’s Anākulā-vṛtti (sūtra 21.8)

uttareṇa yajuṣā'pṛthivī te pātra'mityanena brāhmaṇaiḥ sparśayitvā bhojayediti śeṣaḥ /
tatra ca'brāhmaṇānāṃ tvā,'maiṣāṃ kṣeṣṭhāḥ'iti bahutvaṃ dṛśyate tathāpi pratipuruṣaṃ mantrāvṛttiḥ uparavamantravat , vatsāpākaraṇamantravacca /
tatra pūrva devānāmupasparśanaṃ'viśve devāsa'; ityanayarcā, smṛtyantare darśanāt /
vaiṣṇavyetyapare /
idaṃ viṣṇurityante viṣṇo havyaṃ rakṣasveti /
tathā pitryeṣvapyante viṣṇo kavyaṃ rakṣasveti /

bhuñjāneṣu parāṅāvartate /
rakṣoghnān pitryān vaiṣṇavyānanyāṃśca pavitrān dharmyān mantrān dharmaśāstra mitihāsapurāṇāṃścābhiśrāvayati /

tatastṛptāni jñātvā madhumatīḥ śrāvayet akṣannamīmadanteti ca /
atha bhūmāvannaṃ vikarati-'ye agnidagdhā ye'nagnigdhā ye jātāḥ kule mama /

bhūmau dattena piṇaḍena tṛptā yāntu parāṃ gati'miti /
athācānteṣu punarapo datvā'svadita'miti pitrartān vācayati'rocata'iti vāśvadevārtān /

tato yathāśraddhaṃ dakṣiṇāṃ datvā sarvebhyo'nnaśeṣebhyaḥ piṇḍārtha prāśanārthañcoddhṛtya śeṣaṃ nivedayot-annaśeṣaiḥ kiṃ kriyatāṃ iti /

iṣṭaissahopabhujyatāmiti prativacanam /

'dātāro no'bhivardantāṃ vedāssantatireva naḥ /

śraddhā ca no vyapagāt bahudeyaṃ ca no'stu'; //
iti prārthayate /
'dātāro vo'bhivardhantā'mityūhena prativacanam /
bhuktavataḥ pradakṣiṇīkṛtya, namaskāraḥ /
oṃ svadheti pitṛbhyaḥ /
viśvedevāḥ prīyantāmiti viśveṣāṃ devānām /
tatra sarvakarmaṇāṃ vaiśvadeveṣu pūrva pravṛttiḥ paścāt pitryeṣu /
visarjane viparyayaḥ /
abhiśravaṇādi yajñopavītī prākpiṇḍebhyaḥ kalpāntaradarśanāt //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 21.8)

uttareṇa'pṛthivī te pātram'ityanena yajuṣā, kḷptānannāviśeṣān brāhmaṇān, haste gṛhītvopasparśayitvā, taṃ bhojayediti śeṣaḥ /
atra ca mantre yadyapi brāhmaṇānāmiti bahuvacanaṃ tatāpi yugapat sparsāyitumaśakyatvāt pratipūruṣaṃ mantrāvṛttiḥ, yathā-'vāyavasstha'(tai. saṃ-1-1-1) iti mantraḥ prativatsam /
evaṃvidheṣu bahuvacanaṃ prayogasādhutvārtha, ekaprayogavacanaprayojyānekavyaktyobhiprāyaṃ //8//

7 bhuktavatāmanuvrajanam, piṇḍadānam, śeṣabhakṣaṇaṃ ca /

Like what you read? Consider supporting this website: