Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

uttareṇa yajuṣā pratyavaruhyottarairdakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti // ĀpGs_19.9 //


(pa.7.khaṃ.,19-8,9)

Haradatta’s Anākulā-vṛtti (sūtra 19.9)

hemantapratyavarohaṇaṃ nāma karma nityaṃ saṃvatsare saṃvatsare kartavyam, tadupadiśyate-hemante prāpte khaṭvāṃ vihāya palāśasvastare śete /
hemantaṃ ṛtuṃ prati khaṭvāyā avarohaṇaṃ hemantapratyavarohaṇaṃ , taduttareṇa yajuṣā kartavyaṃ'pratyavarūḍho no hemanta'ityanena /
kaḥ punarasya kālaḥ? yasyāṃ vyuṣṭāyāṃ hemantaḥ pravartate śarannivartate, rātrirasya kālaḥ /

(apara āha-mārgaśīrṣyā paurṇamāsyāmastamite sthālīpākānte pratyavarohaṇaṃ sarvaṣāṃ prasiddhatvāditi /
aneyo-mārgaśīrṣyā paurṇamāsyāmityanuvartayanti) /


tatra pratyavaruhya tata uttarairmantraiḥ'pratikṣatra'ityādibhiḥ pañcabhiḥ navasstare navaiḥ palāśaiḥ kaspite śayanīye dakṣiṇaiḥ pārśvaiḥ dakṣiṇāni pārśvānyadhaḥ kṛtvā saṃviśanti śerate /
gṛhamedhinaḥ amātyāśca putrādayaḥ kumāryaścāprattāḥ /
nityaseyaiva saṃveśanasya niyama- vidhirayam-niśāyāṃ yatsaṃveśanaṃ saṃvapnārtha tadasyāṃ niśāyāmeva kartavyamiti /
pratyavarohaṇantro'pi tasminneva kāle vaktavyaḥ //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.9)

yasmin karmāṇi hemante svaṣṭvātaḥ pratyavarohaṇaṃ taddhemantapratyavarohaṇaṃ nāma karmopadiśyata iti śeṣaḥ /
asmādeva ca yaugikānnāmadheyāt'pratyavarūḍo no hemantaḥ'iti mantraliṅgāccedaṃ karma hemante prathamāyāṃ rātrau kartavyamiti vidhiḥ kalpyate /

kecit mārgaśīrṣyā paurṇamāsyāmastamite'(āpa.gṛ.19-3) ityanuvartanāttatredaṃ kartavyamiti //8//


uttareṇa yajuṣā'pratyavarūḍho no hemantaḥ'ityanena gṛhasthaḥ patnyādayaśca navasvastare āruhya svaṣṭvāto hemante pratyavarohanti yāvaddhemantastāvatkhaṣṭvāṃ śayyāṃ vimucya navasvastara eva śayamihīti buddhiṃ kurvantītyarthaḥ /
na punaḥ pūrvamadṛṣṭārtha khaṣṭvāmāruhya mantreṇa svastaraṃ pratyavarohantīti /
anantaramuttarairmantraiḥ'pratikṣatre'ityādibhiḥ prathamaiḥ pañcabhiḥ /
navasvastare navaiḥ palāśaiḥ kalpite śayanīye dakṣiṇaiḥ pārśvaiḥ

dakṣiṇāni pārśvānyadhaḥ kṛtvā prakchirasassaṃviśanti //9//


punarapi sūtradvayena saṃveśanameva viśinaṣṭi--
2 saṃveśanaprakāraḥ /

Like what you read? Consider supporting this website: