Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

navānāṃ sthālīpākaṃ śrapayitvā'grayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvā'camyaudanapiṇḍaṃ saṃvṛttyottareṇa yajuṣāgārastūpa udviddhet // ĀpGs_19.7 //


(pa.7.khaṃ.,18-7)

Haradatta’s Anākulā-vṛtti (sūtra 19.7)

navānāṃ vrīhīṇāṃ yavānāṃ aupāsane śrapayitvā pratiṣṭhitamabhighāryāgnimupasamādhāya saṃparistīya tūṣṇīṃ samantaṃ pariṣicya durvī saṃmṛcya sthālīpākādupaghātaṃ catasra āhutīrjuhotyāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ-indrāgnibhyāṃ svāhā /
agnīmdrābhyāmiti /
tato vśvebhyo devebhyaḥ, tato dyāvāpṛthivībhyāṃ, agnaye sviṣṭakṛta iti /
pūrvavat pariṣecanam /
etāvadeva karma nānyat kiñcit, pārpakābhāvāt /

kecit sarva kurvanti /
tataḥ taṇḍulānāṃ mukhaṃ pūrayati /
atra taṇḍulaśabdaḥ odanāvayaveṣu pulākeṣu vartate /
yathā mekṣaṇe taṇḍulā ityatra /

tena haviṣaśśeṣādavadāya pūraṇam /
anye śuddhāneva taṇḍulānicchanti /
tān gīrtvā bhakṣayitvā'camya tata odanapiṇḍaṃ saṃvartayāti prayatnena sampādayati /
yathā stūpe udvidhyamāno na saṃśīryati tathā saṃvartya tamagārastūpe udvidhyet- uttareṇa yajuṣā'parameṣṭhyasī'tyanena ūrdhva vidhyet

yathā stūpe nipatatati /
stūpaḥ pṛṣṭavaṃśaḥ /
viddhedityapapāṭhaḥ, chāndaso /
āgrayaṇavacanādeva siddhe navānāmiti vacanamanāhitāgnernavānāṃ sthālīpāka eva yathā syāt /
anye kalpā śrautadṛṣṭā bhūvanniti /
sviṣṭakṛccaturthavacanaṃ somanivṛtyartham /
tena śyāmākānāṃ veṇukānāṃ veṇuyavānāṃ cāgrayaṇaṃ anāhitāgnerbhavati //7//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.7)

navānāṃ vrīhīṇāṃ yavānāṃ sambandhināṃ patnyavahantītyādividhinā sthālīpākameva śrapayitvāgnerupasamādhānādyagnimukhānte kṛte

āgrayaṇapradhānadevatābhyaḥ śraute coditābhyaḥ sviṣṭakṛccaturthābhyaḥ sviṣṭakṛccaturtho yāsāṃ tābhyo juhoti /
tatra prathamamindrāgnibhyāṃ agnīndrābhyāṃ svāheti juhoti /
tato viśvebhyo devebhyassvāheti /
tataśca dyāvāpṛthivībhyāṃ svāheti tana ścānyayesviṣṭakṛtesvāheti /
sarvatra ca svenaivāvadānadharmeṇa /
atha lepayorityāditantraśeṣasamāptiḥ /

nanu-śraute'āgneyamaṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇāṃ'ityagniḥ prathamadevatā /
tatkathamihendrāgnibhyāmagnīndrābhyāṃ prathamāhutiḥ?satyaṃ; sa tu tatrāgnirāṅgadevatā, na pradhānadevatā;āgrayaṇadevatābhya iti ca pradhānadevatānāmeva sampratyayaḥ;anyathā atiprasaṅgāt /
apradhānyaṃ cāgneḥ

'āgrayaṇaṃ bhavati hutādyāya'ityatrendrāgnyādadīnāmevopadeśāt aindrāgnasya mukhyapradhānatve cāmāvāsyātantramiti tantrani- yamasyopapatteḥ,daśahuviṣāṃ dve sviṣṭakṛtaḥ'ityatrāgneyayorjyānuvākyayorabhāvācca /

atra ca sviṣṭakṛccaturthābhya iti vacanaṃ śrautavadiha vrīhyāgrayaṇena śyāmākāgrayaṇasya pākṣikī samānatantratā bhūdityāvamartham /

tenānāhitagnīnāṃ nānātantrameva /
varṣāsu parvaṇi somāya śyāmākāgrayaṇaṃ kartavyam, dravyadevatākālānāmanuktānāmapyāgrayaṇanāmadheyādavagatānāṃ ākāṅkṣitānāṃ svīkāre virodhābhāvāt /
ata eva nyāyāccharadi vrīhīṇāmāgrayaṇaṃ, vasante ca yavānāṃ parvaṇyeva /

kecit-sviṣṭakṛccaturthavacanāhitāgneḥ syāmākādīnāṃ veṇuyavānāṃ cāgrayaṇameva na bhavatīti /
tanna;akṛtāgrayaṇasya navaśyāmākādyaśanābhyupagame'tiprasaṅgāt, sviṣṭakṛccaturthavacanasyoktārtatvācca //


tatastantraśeṣe samāpte taṇḍulānāṃ mukhamāsyaṃ pūrayati /
taṇḍulāścāśṛtāḥ, prasiddhatvāt /
śṛtā ityapare /
'ye mekṣaṇe taṇḍulā-'iti darśanāt /


śṛtapakṣe hutaśeṣātpratipattyapekṣādupādāya mukhapūraṇam /
tato nigīrya taṇḍulānācāmati apassakṛt pibatītyarthaḥ /
karmāṅgatayā cedamācamanavidhānaṃ, prakaraṇāt /
suddhvārthācamanamapi'āsīnastrirācāmet'(āpa.dha.1-16-2) ityādyanekapadārthānvitaṃ śāstrāntaraprāptaṃ kartavyameva /
tata odanena hutaśeṣeṇa piṇḍaṃ saṃvartayati yathā udvidyamāno na śīryati tathā sudṛḍhaṃ karoti /
tatastaṃ piṇḍamuttareṇa yajuṣā'parameṣṭhyasi'ityanena udviddhet ūrdhva vikṣipet /
yathāgārastūpe pṛṣṭhavaṃśe patati tathā viddhet /
yakāralopaśchāndasaḥ //7//


20 hemantapratyavarohaṇam -

Like what you read? Consider supporting this website: