Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

anāhitāgnerāgrayaṇam // ĀpGs_19.6 //


(pa.7.khaṃ.,18-6)

Haradatta’s Anākulā-vṛtti (sūtra 19.6)

etiratra prāśanārthaḥ /
agre prathamaṃ ayanaṃ yatra tat āgrayaṇam /
agrāyaṇamiti prāpte chāndaso dīrghavyatyayaḥ /

tat karma vakṣyate-tatra anāhitāgnigrahaṇamāhitāgneraupāsanavataḥ śrautenāgrayaṇena saha samuccayapratiṣedhārtham /
tena pārvaṇādiṣu samuccayo bhavati /
tatra smārtasya karaṇe'bhyudayaḥ /
akaraṇe na pratyavāyaḥ /
āgrayaṇamiti nāmnā śrautāgrayaṇasya dharmāḥ prāpyante /
nāniṣṭvāgrayaṇenāhitāgnirnavasyāśnīyāditi /
(āpa.śrau.6-29-2) varṣāsu śyāmākairyajeta, śaradi vrīhibhiḥ, vasante yavaiḥ, yathurtu veṇu yavairiti ca //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.6)

upadiśyata iti śeṣaḥ /
atrānāhitāgnergrahaṇaṃ saśeṣādhānino'pyāhitāgnernedaṃ smārtamāgrayaṇaṃ śraitena samuccetavyamityartham /

aupāsanahomādestu agnihotrahomādinā samuccaya eva /
piṇḍapitṛyajño māsiśrāddhaṃ ca āhitāgnyanāhitāgnyorubhayorapi samuccetavye /

'so'yamevaṃvihita evānāhitāgneraupāsane'(āpa.śrau.6-28) iti vacanāt, pitṛyajñe tu nirrvatya vipraścandakṣaye'gnimān /

piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam //
(ma.smṛ.3-122) iti manuvacanācca /
sarvādhīnino'pi māsiśrāddhaṃ homavarja kartavyameva upadśamataṃ tu-saśeṣādhāninaścāhitāgne /
pārvaṇayoraupāsanahomasya ca nivṛttiḥ;darśapūrṇamāsābhyāmagnihotreṇa ca kṛtārthatvāt, kālaikyena virodhācceti /

āgrayaṇamiti karmanāmadheyam, yena karmaṇā agre navadravyaṃ devān prāpayatīti /
yatkarmakṛtveva vāgrayaṇaṃ prathamāyanaṃ navānnaprāśanaprāptirbhavatīti //6//


19 āgrayaṇasthālīpākaḥ -
1 navavrīhyāditaṇḍulaiḥ pakvairāgrayaṇānuṣṭhānaṃ, tata odanapiṇḍasyāgārastūpa udvedhanavidhiḥ /

Like what you read? Consider supporting this website: