Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pārvaṇavadājyabhāgānte sthālīpākāddhutvāñjalinottaraiḥ pratimantraṃ kiṃśukāni juhoti // ĀpGs_18.6 //


(pa.7.khaṃ.,18-6)

Haradatta’s Anākulā-vṛtti (sūtra 18.6)

sarva pārvaṇavadittyucyate-sthālīpākādeva pārvaṇavajjuhoti, na kiṃśukānīti /
tena teṣvavadānakalpo na bhavati /

sviṣṭakṛtaścāvadānaṃ tebhyo na bhavati /
kiṃśukaiḥ samidho vyākhyātāḥ /
ājyabhāgāntavacanaṃ tantraprāpyartham /
śrāvaṇyai paurṇamāsyai svāheti

sthālīpākādedhomaḥ /
uttarairmantreḥ'jagdho maśka'ityādibhistribhiḥ /
kiṃśukāni /
palāśapuṣpāṇi /
palāśānāṃ kaṇṭakināṃ puṣpāṇītyanye /

pratimantramittyucyate pratimantraṃ kiṃśukānāṃ bahutvaṃ yathā syāditi /
anyathā ekaikasya kiṃśukasya homaḥ prāpnoti, yathā samidhām //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 18.6)

tataḥ pārvaṇa vadagnerupasamādhānā dyājyabhāgānte agnimukhānta ityarthaḥ;sarveṣvauṣadhahaviṣkeṣu tantravatsu karmasu agnimukhasya vihitatvāt /
śthālīpākādvi dhivadavadāya'śrāvaṇyai paurmamāsyai svāhā'iti hutvā'jagdho maśakaḥ'ityādibhistribhiḥ uttaraiḥ pratimantraṃ kiṃśukāni palāśasya puṣpāṇi juhoti /

kecit-palāśasūdṛśasya kaṇṭakinaḥ puṣpāṇīti //

etāni ca vasanta eva saṅgṛhītavyāni /
atra cāñjalessaṃskāraḥ upastaraṇādiravadānadharmaḥ,kiṃśukaśeṣādapi sviṣṭakṛte samavadānam /

añjalerapi darvyā saha lepāñjanaṃ ca bhavatyeva;mukhyena dharmapravṛtteruktatvāt /
vipratiṣiddhaṃ tvanyaḥ kuryāt /

kecita-añjalihomā lājahomavadyāvaduktadharmāṇa eveti //6//

3 āragvadhasamiddhomaḥ /

Like what you read? Consider supporting this website: