Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śrāvaṇyāṃ paurṇamāsyāmastamite sthālīpākaḥ // ĀpGs_18.5 //


(pa.7.khaṃ18-5)

Haradatta’s Anākulā-vṛtti (sūtra 18.5)

atha sarpavalirnāma karma nityaṃ saṃvatsare saṃvatsare kartavyamupadiśyatetasya śrāvaṇyāṃ paurṇamāsyāmārambhaḥ

mārgaśīrṣyāmutsargaḥ /
tasyopakrame śrāvaṇyāṃ paurṇamāsyāṃ astamite āditye sthālīpāko bhavati /
asatyapi nakṣatrayoge śrāvaṇasya māsasya paurṇamāsī śrāvaṇītyucyate lakṣaṇayā /
tatra ślokaumeṣādisthe savitari yoyo darśaḥ pravartate /

cāndramāsāstadantāśca caitrādayā dvādaśa smṛtāḥ //


teṣu paurṇamāsī caitryādikā smṛtā /

kādācitkena yogena nakṣatrasyeti nirṇayaḥ //
iti //


tatra sāyamāhutiṃ hutvā sthālīpākakarma pratipadyate pārvaṇenāto'nyānītyuktaṃ, paurṇamāsyāṃ paurṇamāsīti ca /
śrāvaṇyai paurṇamāsyai saṅkalpitān vrīhin yavān nirupya pratiṣṭhitābhidhāraṇāntaṃ kṛtvāgnerupasamādhānādi dvandvaṃ nyañci pātrāṇi kiṃśukapuṣpairāragvadhamayasamidbhiśca saha //5//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 18.5)

śravaṇena nakṣatreṇa yuktā paurṇamāsī śrāvaṇī /
ayuktāpīha vivakṣitā, nityatvātsarpabaleḥ /
śrāvaṇamāsasya paurṇamāsītyarthaḥ /
na tu śrāvaṇamāsasya śravaṇanakṣatram, śrāvaṇasya paurṇamāsīviśeṣaṇārthatvāt,'paurṇamāsyāṃ (āpa.pa.2-20) iti vacanācca /

atha cāndramasamāsānāṃ caitrādīnāṃ, paurṇamāsīnāṃ ca caitryādīnāṃ nirṇayārthau ślokau--

"meṣādisthe savitari ye ye darśaḥ pravartate /
cāndrā māsāstattadantāścaitrādyā dvādaśa smṛtāḥ //

teṣu paurṇamāsī caitryādikā smatā /
kādācitkena yogena nakṣa6syeti nirṇayaḥ" //
iti /

tasyāṃ śrāvaṇyāṃ paurṇamāsyāṃ, astamite āditye, sāyaṃ homānte'patnyavahanti'(āpa.gṛ.7-2) iti vidhitā pratiṣṭhitābhighāraṇāntara sthālīpākaḥ kartavyaḥ //5//

2 tatra kiṃśukahomaḥ /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: