Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śrāvaṇyāṃ paurṇamāsyāmastamite sthālīpākaḥ // ĀpGs_18.5 //


(pa.7.khaṃ18-5)

Haradatta’s Anākulā-vṛtti (sūtra 18.5)

atha sarpavalirnāma karma nityaṃ saṃvatsare saṃvatsare kartavyamupadiśyatetasya śrāvaṇyāṃ paurṇamāsyāmārambhaḥ

mārgaśīrṣyāmutsargaḥ /
tasyopakrame śrāvaṇyāṃ paurṇamāsyāṃ astamite āditye sthālīpāko bhavati /
asatyapi nakṣatrayoge śrāvaṇasya māsasya paurṇamāsī śrāvaṇītyucyate lakṣaṇayā /
tatra ślokaumeṣādisthe savitari yoyo darśaḥ pravartate /

cāndramāsāstadantāśca caitrādayā dvādaśa smṛtāḥ //


teṣu paurṇamāsī caitryādikā smṛtā /

kādācitkena yogena nakṣatrasyeti nirṇayaḥ //
iti //


tatra sāyamāhutiṃ hutvā sthālīpākakarma pratipadyate pārvaṇenāto'nyānītyuktaṃ, paurṇamāsyāṃ paurṇamāsīti ca /
śrāvaṇyai paurṇamāsyai saṅkalpitān vrīhin yavān nirupya pratiṣṭhitābhidhāraṇāntaṃ kṛtvāgnerupasamādhānādi dvandvaṃ nyañci pātrāṇi kiṃśukapuṣpairāragvadhamayasamidbhiśca saha //5//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 18.5)

śravaṇena nakṣatreṇa yuktā paurṇamāsī śrāvaṇī /
ayuktāpīha vivakṣitā, nityatvātsarpabaleḥ /
śrāvaṇamāsasya paurṇamāsītyarthaḥ /
na tu śrāvaṇamāsasya śravaṇanakṣatram, śrāvaṇasya paurṇamāsīviśeṣaṇārthatvāt,'paurṇamāsyāṃ (āpa.pa.2-20) iti vacanācca /

atha cāndramasamāsānāṃ caitrādīnāṃ, paurṇamāsīnāṃ ca caitryādīnāṃ nirṇayārthau ślokau--

"meṣādisthe savitari ye ye darśaḥ pravartate /
cāndrā māsāstattadantāścaitrādyā dvādaśa smṛtāḥ //

teṣu paurṇamāsī caitryādikā smatā /
kādācitkena yogena nakṣa6syeti nirṇayaḥ" //
iti /

tasyāṃ śrāvaṇyāṃ paurṇamāsyāṃ, astamite āditye, sāyaṃ homānte'patnyavahanti'(āpa.gṛ.7-2) iti vidhitā pratiṣṭhitābhighāraṇāntara sthālīpākaḥ kartavyaḥ //5//

2 tatra kiṃśukahomaḥ /

Like what you read? Consider supporting this website: