Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

śvagrahahītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ hrādayannadvāreṇa sabhāṃ prapādya sabhāyā madhye'dhidevanamuddhatyāvokṣyākṣānnyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarairavokṣetprātarmadhyandine sāyam // ĀpGs_18.1 //


(pa.8.khaṃ.18-1)

Haradatta’s Anākulā-vṛtti (sūtra 18.1)

bahavo bālagrahāḥ divasamāsasasamādikāḥ /
tatra yena gṛhītaḥ śvavacceṣṭate sa śvagrahaḥ /
tena vagṛhātaṃ kumāraṃ, pulliṅganirdeśāt kumāryāna bhavatītyeke /
tapoyuktaḥ kartā pitetyeke /
yaḥ kaścidityanye /
tapo brahmacaryādi /
yāvatā tapasā siddhaṃ manyate tāvat kṛtvetyarthaḥ jālaṃ matsyagrahaṇaṃ tena pracchādya /
kaṃsaṃ prasiddhaṃ /
kiṅkiṇiḥ ghaṇṭāviśeṣaḥ /
tayoranyataraṃ hrādayan anyatarasya dhvaniṃ kārayan kenacidanyena /
svayaṃ kumāraṃ gṛhītvā samāṃ prapādayati advāreṇa chadīrapohyamārga kṛtvā tenetyarthaḥ /
kiṃ tat sthānam?sabhā, tasyā madhye' dhidevanaṃ sthānaṃ yatra kitavā dīvyanti taṃ pradeśaṃ uddhatyādbhiravokṣya tatrākṣānnivapati /
akṣāśśārāḥ /
vibhītakā ityanye /
tān pṛthu prathayitvāpvenamuttānaṃ nipātayati /
śāyayati /
tato dadhnā lavaṇamiśreṇāvokṣedañja- linā uttarai rmantraiḥ'kūrkurassukūrkura'ityādibhiḥ'śvānamicchvādanna puruṣaṃ chat'ityantaiḥ /
pratimantramavokṣaṇam /
tatrāditastisra ṛcaḥ, tato yajuṣī dve'tatsatyaṃ, vigṛhyabāhū'iti tataḥ pañcarco'vibhranniṣkañce'tyādyāḥ, tato yajurekaṃ'śvāna'miti, evamekādaśaite mantrāḥ /
yāvat karma samāpyate tāvat saṃsakiṅkaṇyoranyatarasya hrādanam /

evametatkarma jālapracchādanādavokṣaṇāntaṃ trisandhyaṃ kartavyam //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 18.1)

yena gṛhītaḥ kumāraḥ śveva nadati, śvavadvā ceṣṭate sa śvagrahaḥ /
tena gṛhītaḥ śvagrahagṛhītaḥ , piśāciśunā daṣṭaḥ /
tapoyuktaḥ yāvanmanastoṣamanaśanādiyuktaḥ pitrīdiḥ kartā /
jālaṃ matsyagrahaṇasādhanam /
kaṃsaṃ kiṅkiṇiṃ /
lohaghaṇṭāṃ hradayan puruṣāntareṇa dhvānay advāraṇa kuḍyādyapohya mārga kṛtvā /
adhidevanaṃ yatra dīvyanti kitavāḥ /
akṣān vibhītakaphalāni /
kecit-śārā iti /

uttarairmantraiḥ'kūrkurassukūrkuraḥ'ityādibhiryajurdaśamaiḥ /
yadvaikādaśabhiḥ /
tasmin pakṣe āditastisra ṛcaḥ tataḥ'tatsatyaṃ yattvendraḥ'vigṛhya bāhū iti dve yajuṣā tato'bibhranniṣkam'iti pañcarcaḥ /
tataḥ'śvānam'ityekādaśaṃ yajureveti vibhāgaḥ /
avokṣaṇaṃ ca sarveṣāṃ mantrāṇāmante sakṛdeva /

kecit-dvaṣṭopakārakatvāt pratimantramiti /

evametajjālapracchādanādyavokṣaṇāntaṃ prātarādiṣu triṣu puṇyāhaviśeṣeṣu kartavyam /
avokṣaṇaparyantaṃ ca hrādanam //1//


Like what you read? Consider supporting this website: