Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 17.5
(pa.7khaṃ.,17-5)
Haradatta’s Anākulā-vṛtti (sūtra 17.5)
dvārasthūṇayoḥ yathākhātaṃ avadhānaṃ mantravacca /itarāsaṃ tu yathākhātaṃ yena krameṇa gartāḥ khātāḥ tenāvadhānaṃ tūṣṇīm /
evaṃ sarvāsvavahitāsu madhyamasthūṇāsu vaṃśamādadhati karmakartāraḥ /
tairādhīyamānaṃ vaṃśamuttareṇa yajuṣā' ṛtena sthūṇā " vityanenā bhimantrayate /
vaṃśagrahaṇena ca pṛṣṭhavaṃśo gṛhyate, mukhyatvāt /
vyaktañcaitat bhāradvājake"ṛtena sthūṇe'ti pṛṣṭhavaṃśa- madhiropayatī'ti /
tatra mantre sthūṇāviti chāndaso lṅgavyatyayaḥ /
dvivacanañca yathāsambhavaṃ draṣṭavyam //5//
________________________