Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

kḷptamuttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūnudupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇāmavadadhāti // ĀpGs_17.3 //


(pa.7.,khaṃ.17-3)

Haradatta’s Anākulā-vṛtti (sūtra 17.3)

evamudūhya tatastaṃ bhūmibāgaṃ kalpayanti yathā sarvatassamaṃ sampadyate /
tataḥ taṃ kḷptaṃ uttarayarcā'syonā pṛthivī'tyetayābhimṛśati /
tataḥ pradakṣiṇaṃ sthūṇāgartān khānayati nakāraschāndasaḥ /
abhyantaraṃ ca bahirārabhya madhye yathā samāpyate tathetyarthaḥ /
tatra madyasthūṇāsu vaṃśadhāraṇārthāsu pradakṣiṇamiticābhyantaramiti ca viśeṣaṇasyāsambhavāt paryantāsveva bhavati /
tatra prāgdvāre'gāre dakṣiṇadvārasthūṇāgartamārabhya pradakṣiṇamottarasmāt dvārasthūṇāgartāt khānayitvā tato yāvatyo madhyamamasthūṇāḥ tāvatīnāṃ dakṣiṇādārabhyodagapavargaḥ /
evamanyathādvāre'pyagāre yathāsambhavaṃ pradakṣiṇamabhyantaratvaṃ ca sampādyam /
evaṃ khānayitvā gartebhyaḥ pāsūnudūpya uddhatya tata uttarābhyāṃ ṛgbhyāṃ'ihaiva tiṣṭhe'tyetābhyāṃ dakṣiṇādvārasthūṇāṃ garte avadadhāti //3//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 17.3)

kḷptamudūhena prāgudakpravaṇaṃ kṛtaṃ uttarayā'syonā pṛthivi'ityanayā bhimṛśya sthūṇāgartān sthūṇānāṃ vibhāgārthān gartān karmakaraiḥ pradakṣiṇaṃ khānayitvā bhyantaramārabhya, na bahiḥ, pāṃsūnudupya uttarābhyāṃ'ihaiva tiṣṭha'ityetābhyāṃ dakṣiṇāṃ niṣkrāmata eva, na praviśataḥ, dvārasthūṇāmavaṭe a vadadhāti /
atra prādakṣiṇyasya cābhyantaratvasya ca vidhānaṃ pa4yantīyāsveva sthūṇāsu;na tu madhyamāsu //3//


Like what you read? Consider supporting this website: