Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

dakṣiṇāpratyakpravaṇamagarāvakāśamuddhatya pālāśena śamīmayena vodūhenaitāmeva diśamuttarayodūhati // ĀpGs_17.1 //


yajñeṣvadhikariṣyamāṇasya puruṣasya dehasaṃskārā vyākhyātāḥ /
te ca'śālīnasyodavasāya'iti vacanābhāve gṛha eva kartavyāḥ /
vidhivacca nirmite gṛhe /
vidhivat praveśādapekṣitāyuryajñadhanādi phalasiddhiḥ /
ato mantrāmnānakramaprāpto gṛhanirmāṇapraveśayorvidhirvyākhyāyate- (pa6.,khaṃ.17-1)

Haradatta’s Anākulā-vṛtti (sūtra 17.1)

atha gṛhasammānavidhiḥ /
gṛhasammānaṃ ca na sarvayajñādivannityam /
nāpyadbhutakarmaprāyaścittādivannaimittikam /
kiṃ tarhi?kāmyam /
ato'kriyāyāṃ na doṣaḥ /
kriyāyāṃ codagayanādiniyamaḥ /
tatra yasmin pradeśe'gāraṃ cikīrṣitaṃ so'gārāvakāśaḥ sa dakṣiṇāpratyakpravaṇo bhavati /
dakṣiṇā pratīcyorantarāle nimnā bhavati /
evaṃvidhe deśe agāraṃ kartavyamityarthaḥ /
tamagārāvakāśaṃ uddhanti khanitreṇa khanati yathā pāṃsava utpadyante /
uddhatya tān pāsūn pālāśena samīyena vodūhena etāmeva diśaṃ prati uttarayarcā'yadbhūmeḥ krūra'mityetayā udūhati unnatāt pradeśāt avanate prāpayati /
udūhyate'nenetyudūhaḥ //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 17.1)

yo'gārārthatvenābhipareto'vakāśo bhūmibhāgo dakṣiṇāpratyakpravaṇaḥ dakṣiṇāpratīcyāṃ naitṛtyāṃ diśi nimnastamuddhatya khanitrādinā pāṃsūnutkhādya pālāśena śamīmayena vodūhena, udūhyante deśāntaraṃ prāpyante pāṃsavo'nenetyudūhaḥ;vādulūka ityarthaḥ tenaitāmeva koṇadiśaṃ uttarayā 'yadbhūmeḥ krūram'ityetayodūhati //1//


Like what you read? Consider supporting this website: