Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 16.16
(pa.3.,khaṃ.16-16)
Haradatta’s Anākulā-vṛtti (sūtra 16.16)
asmin godānavrate aharaharudakopasparśanaṃ kartavyamiti chandogā upadiśanti /triṣavaṇamiti kecit // 16 //
iti śrīharadattaviracitāyāmanākulāyāṃ gṛhyasūtravṛttau ṣoḍaśaḥ khamḍaḥ //
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 16.16)
sāṃvatsarikagodānavratapakṣe aharaharudakopasparśanaṃ chandogā upadiśanti;vikalpa ityarthaḥ //16//iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane ṣoḍaśaḥ khaṇḍaḥ //
ṣaṣṭhaḥ paṭalassamāptaḥ //
====================================================================================
atha saptamaḥ paṭalaḥ //
saptadaśaḥ khaṇḍaḥ /
16 gṛhanirmāṇam-
1 tatra khanitreṇoddhananodūhane /