Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 16.6
(pa.6.,khaṃ.16-6)
Haradatta’s Anākulā-vṛtti (sūtra 16.6)
vinayanaṃ pṛthakkaraṇaṃ vaptavyānāṃ śikhārthānāñca /tūṣṇīmiti vāgyamanārtha na mantrapratiṣedhārtham, prāptyabhāvāt /
yathārṣi yāvanta ṛṣayo yasya pravare tāvatīśśikhāḥ karoti-tryārṣeyasya tisnaḥ pañcārṣeyasya pañceti //6//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 16.6)
prāñcaṃ prāṅmukham /vatūṣṇīṃ vāgyataḥ /
kesān vinīya vividhaṃ nītvā;vaptavyān śikhārthāśca pṛthakpṛthakkṛtvetyarthaḥ //
yathārṣiyāvanta ṛṣayasspravare tāvatī śśikhā nidadhāti /
ekārṣeyasyaikā śikhā dvyārṣeyasya dve ityādi //6//