Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 15.12
(pa.6.,khaṃ.15-12)
Haradatta’s Anākulā-vṛtti (sūtra 15.12)
pravāsādāgatya tu uttarābhyāmabhimantraṇamavaghrāṇaṃ ca krameṇa kartavyam /aṅgādaṅgādityabhimantraṇaṃ,'aśmā bhave'tyavaghrāṇam /
nāmanirdeśaścā'bhijighrāmi yajñaśarma'nniti /
mantraliṅgāt kumāryā abhimantraṇāntaropadeśācca siddhe putragrahaṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇaṃ karṇe jāpaśca kumāryā mā bhūt /
anyathā liṅgavirodhābhāvāt ubhayaṃ kumāryā api syāt /
tasyā api prakṛtatvāt /
kumārīmuttareṇetyayaṃ ca abhimantraṇasyaiva pratyāmnāyaḥ syāt, netarayoḥ /
uttare mantrāḥ'agnirāyuṣmāniti pañce'tyādiṣṭāḥ tān putrasya dakṣiṇe karṇe japet /
mantragrahaṇaṃ kriyate'agnirāyuṣmāniti pañce'tyasya pañcaśabdasya mantreṣu vṛttiriti prajñāpanārtham //12//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.12)
pravāsādāgatyottarābhyāṃ'aṅgādaṅgāt'aśmā bhava'ityetābhyāṃ putrasyābhimantraṇaṃ kartavyam /tathaitābhyāmeva mūrdhanyavaghrāṇam /
asāvityasya sthāne daśamyāṃ kṛtaṃ nāma sambuddhyā gṛhṇāti /
kecit-'aṅgādaṅgādityabhimantraṇam /
''aśmā bhave'tyavaghrāṇamiti /
tathā sati evaṃ vibhajyaiva viniyuñjīta, krameṇeti vā brūyāt /
tataḥ putrasya dakṣiṇe karṇe uttarān'agnirāyuṣmān sa vanaspatibhiḥ'ityādikān sānuṣaṅgān pañca mantrān japet /
etacca trayaṃ pratiputramāvartate // 12 //
11 evaṃ kumāryā api /