Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 14.15
Haradatta’s Anākulā-vṛtti (sūtra 14.15)
jarāyu garbhāveṣṭhanaṃ, tadyadi na patet, tata uttaro vidhiḥ kartavyaḥ /kaḥ punarasau?kṣipraṃsuvane yo vidhiścoditaḥ'anāprītena śarāveṇe'tyādi ( evaṃ vihitābhiradbhiḥ uttarābhyāṃ mantrābhyāṃ"tisadeva padyasva, nirai tu pṛśni śevala'mityetābhyāṃ pratimantramavokṣet /
ete ca karmaṇī svabhāryāviṣayau)yakṣmagṛhītāmanyāṃ veti karmāntare yatnakaraṇāt /
anye punaraviśeṣeṇecchanti //17//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 14.15)
yadi prasūtāyāstasyā jarāyu garbhaprāvaraṇaṃ na patettadā'anāprītena śarāveṇa'ityādividhinā'hṛtābhiradbhiḥ aitu garbhau akṣitaḥ'ityetābhyāmṛgbhyāṃ tāmavokṣet /
kecit-pratimantram /
tathā pūrvasminnavokṣaṇe ṣaḍavasānāstisra ṛcaḥ /
iha tu'tiladeva padyadeva padyasva'ityekā ṛk;'niraitu pṛśni'ityaparaṃ yajuriti //15//
iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane caturdaśaḥ khaṇḍaḥ samāptaḥ //
pañcadaśaḥ khaṇḍaḥ /
12 jātakarma -
1 jātasya kumārasya vātsapreṇābhimantraṇam, mūrdhanyavaghrāṇam, dakṣiṇakarṇajapaśca /