Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 13.19

ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarādupatiṣṭhadbhya etatkāryam // ĀpGs_13.19 //


Haradatta’s Anākulā-vṛtti (sūtra 13.19)

ācāryādayaḥ prasiddhāḥ /
tebhyaścaturbhyaḥ parisaṃvatsaraṃ vipreṣyopatiṣṭhadbhyaḥ gṛhamātiśyenāgatebhyaḥ etadapacitkarma kūrcādi bhojanāntaṃ kartavyam /
kena?gṛhasthena /
niveśe hi vṛtte naiyamikāni?śrūyante agnihotramatithayaḥ iti vacanāt /
atra kecidāhuḥ-

ācāryāyartvije śvaśurāya rājña ityetat kāryam /
ityeko yogaḥ /
atha parisaṃvatsarādupatiṣṭhadbhyaścāyaṃ kāryaḥ iti /
tena vivāhāda- nantaraṃ ācāryaśvaśurābhyāṃ nimantryāpacitiḥ kartavyā /
ṛtvije ca karmaṇi, rājñe cābhiṣekānantaram /
atha tebhya eva saṃvatsaraṃ vipro ṣyopagatebhyaśca kartavyamiti //20//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 13.19)

yadetadarhaṇaṃ kūrcādi bhojanāntaṃ gṛhasthena snātakāya snānadivasa evāgatāya kartavyamiti vihitaṃ, tadācāryādibhyaḥpari saṃvatsarāt saṃvatsarādūrdhva gṛhamupatiṣṭhadbhyaḥ upāgatebhyaḥ punaḥ punaḥ kārya;na tu snātakavat sakṛt /
na cāpyarvāksaṃvatsarāt /
atra cetiśandaścārthaḥ /
nanu dharmaśāstre'gomadhuparkaraho vedādhyāyaḥ /
ācārya ṛtvik snātako rājā vādharmayuktaḥ /
ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarādupatiṣṭhadbhyo gaurmadhupa4kaśca /
dadhimadhusaṃsṛṣṭaṃ madhuparkaḥ payo madhusaṃsṛṣṭam /
abhāva udakam, (āpa.dha.2-8-5...9) iti snātakāyācāryāyartvije upādhyāyāya śvaśurāya rājñe ca dakṣiṇārthagavā saha madhuparko vihitaḥ /
kimarthamiha punarvidhīyate?utyate- iha vikalpena vihitasya trivṛtaḥ pāṅktasya ca tasmin gomadhuparke avedādhyāyāya śvaśurāya ca dīyamāne ca prāptyartham /
yattu tatraiva'gaurmadhuparkaśca'iti punarvacanaṃ, tadācāryartvidādhyāyaśvaśurarājabhya eva parisaṃvatsarādupatiṣṭhadbhyaḥ punaḥ punaḥ kāryam, snātakavedādhyāyatithibhyastu sakṛdevetyevamartham //19//


Like what you read? Consider supporting this website: