Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 13.16

uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇenottarayā juhoti // ĀpGs_13.16 //


Haradatta’s Anākulā-vṛtti (sūtra 13.16)

anujānīyadityadhyāhāraḥ /
kalpāntare tathā darśanāt /
oṃkurutti kārayiṣyan anujānīyāditi /
proktāyāṃ gavi tāṃ uttarayā 'gaurasyapahatapāpme'tyetayā pūjyamāno'bhimantrya /
yadyasya ālambhanamicchan anujānīyāt /
yadyapyeka evārrdhacassamāmnāyate tathāpi strīliṅganirdeśādṛgevaiṣāgāyatrī /
tatrāmuṣyetyasya sthāne pradāturnāmanirdeśaḥ mama ca yajñaśarmaṇaśceti //16//


tataḥ pradātā tenāsambhane'nujñāte laukikyā'vṛtā tasyā gorālambhaṃ kṛtvā vapāmutkhidya vapāśrapaṇībhyāṃ parigṛhya aupāsane pacane

śrapayitvā tāmupastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇenottarayarcā' gniḥ prā śnātvi'tyetayā tasminnevāgnau juhoti /

upastīryābhighāritāmiti upastaraṇābhighāraṇe kṛtvetyarthaḥ /
hutvā tato māṃsaṃ saṃskṛtyānnena saha tasmā upaharanti /
'avikṛtamātithya'miti vacanāt upastaraṇābhighāraṇayoraprasaṅge vacanam /
palāśaparṇenetyeva siddhe madhyamenāntamenetivacanaṃ dviparṇasya palāśavṛntasya parṇena homo bhūditi /
abhāvavikalpārtha pūrva madhyamena tadabhāve antameneti //17//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 13.16)

yadi pratihītā saṃjñapanamicchet, tadā'gaurasyapahatapāpmā'ityetayānavasānayā gāmabhimantrayate /
amuṣyetyasya sthāne cārhayiturnāma viṣṇuśarmaṇa iti gṛhṇāti /
tatassukamāsīta /
dātureva vapāhomāntaṃ karma /
abhimantryeti ca ktavāpratyayaḥ kriyāvidhāna mātrārtha eva, na tu samānakartṛkatvārthaḥ /
tasāyai tasyāḥ saṃjñapanaṃ kṛtvā, vapāmutthidya, śrapayitvā, madhyamenāntamena palāśaparṇena laukikenājyenopastīrya kṛtsnāṃ vapāṃ sakṛdevāvadāyābhighārya'agniḥ prāśanātu'ityetayā tena parṇena svāgenau juhoti /
tatra ca madhyamenāntamena veti vacanaṃ dviparṇapratiṣedhārthamabhāvavikalpārtha /
śiṣṭaiścāvadānaissaṃskṛtaissahānnaṃ bhojayet /
ayaṃ ca saṃjñapanapakṣaḥ kaliyugānācāreṣu paṭhitatvādidānīṃ tyājya eva //16//

14 gorutsargapakṣe kartavyaḥ prakāraḥ /

Like what you read? Consider supporting this website: