Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 13.6
Haradatta’s Anākulā-vṛtti (sūtra 13.6)
tathā svena hastenāvanektuḥ pāṇī saṃspṛśe (bau.gṛ-1-2)diti kalpāntaram /uttareṇa yajuṣā'mayi mahaḥ'ityanena pratīcīna mabhimarśanam /
tacca hṛdayadeśe bhavati /
ātmanaḥ sthānaṃ hi tat //6//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 13.6)
tataḥ prakṣālitapādastaṃ prakṣālayitāraṃ pāṇāvupaspṛśya'mayi mahaḥ'iti yajuṣā ātmānaṃ hṛdayadeśe pratyabhimṛśet pratilomena pāṇinā spṛśet /tato'pāmupasparśanam //6//
6 ardhyanivedanam /