Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 13.2
Haradatta’s Anākulā-vṛtti (sūtra 13.2)
uktayoranyatareṇa snātako bhavati /tasyāsmin kāle bandhubhirapacitiḥ kāryā;gomadhuparkaraho vedādhyāya iti vacanāt /
āvedyārghya dadyā(bau.gṛ.1-2-1)diti kalpāntaram /
sādhu vratasnāta marghayiṣyāmo bhavantamiti nigadenāvedanaṃ kauṣītakinassamāmananti /
"viṣṭaraṃ pādyamarghyamācamanīyaṃ madhuparko gaurityeteṣāṃ tristrirekaikaṃ vedayante"(āśva.gṛ.1-21-6) ityāśvalāyanaḥ /
tatra yatra deśe'smai apacitiṃ kurvanti bāndhavāḥ, tatra tairdatte kūrce upaviśati yathāpurastādupanayane ācāryaḥ /
kūrca prattamupādāyodagagraṃ nidhāya tasmin'rāṣṭrabhṛdasī'tyanenopaviśatītyarthaḥ //2//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 13.2)
yatra yasmin svadharmayuktasya kuṭumbino gṛhe ātithyārthamāgatāyāsmai snātakāyāpacitiṃ pūjāṃ madhuparkaakhyāṃ kurvate kuṭumbinaḥ /bahuvacanaṃ cānupādeyagatatvādavivakṣitam /
ata evottaratra prāhaityekavacanam /
tat tatra gṛhe tairdatte kūrca upaviśati /
yathāpurastāt upanayane ācāryaḥ'rāṣṭrabhṛdasi'iti yajuṣā upaviśati tathā upaviśedityarthaḥ //2//
2 rājasthapatyorupaveśanamantraḥ /