Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

madhyandine'gnerupasamādhānādyājyabhāgānte pālāśīṃ samidhamuttarayā'dhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuramabhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādyākeśanidhānāt samānam // ĀpGs_12.3 //


Haradatta’s Anākulā-vṛtti (sūtra 12.3)

atha tasminnahani madhyandine karma pratipadyate /
agnerupasamādhānādi /
śamyāḥ /
sakṛtpābhāṇi kṣurādibhissaha /
svayameva kartā nācāryaḥ /
ājyabhāgāntavacanaṃ samidādhānāderuttarasya karmaṇaḥ kālopadeśārtham /
anenaiva tantraprāptāvapi siddhāyāṃ aghnerupasamādhānādivacanaṃ tantrārambhaseyaiva madhyandinaniyamaḥ, na kṛtsnasya karmaṇaḥ /
uttarayarcā'imaṃ stoma'mityetayā /
na svāhākāraḥ, juhoticodanābhāvāt /
kaṭaḥ prasiddhaḥ erakā tatprakṛtibhūtaṃ tṛṇam /
kaśipvityanye /
uttarayarcā' tryāyuṣa'mityetayā /

kṣuramabhimantrya /
uttareṇa yajuṣā'
śivo nāmāsī'tyanena /
vaptā nāpitaḥ nācāryaḥ /
tasmai kṣuraṃ pradāya tataḥ'uṣṇāḥ śītāsvānīye'tyādi yadapāṃ saṃsarjanādi karma keśanidhānāntaṃ tadupanayanena samānam /
kiṃ? kāra yatītyadhāyāhāraḥ /
kena kārayati?ācāryeṇa yadyapyācāryakulādayaṃ nivṛttaḥ, tathāpi snāna kāle vivāhakāle ca samavaityācāryaḥ /
samānavacanasāmarthyāt /
yo'syāpacitastamitarayā (āpa.gṛ.3-9) iti ca darśanāt /
spaṣṭaṃ cāśvalāyanake-athaitānyupakalpayati samāvartamānarḥ (tyamāne) (āśva.gṛ.3-7-1) ityādi /
anye tvācāryakula eva samāvartamicchanti /
tatrācāryassaṃsarjanondane kṛtvā kṣuraṃ nāpitādapādāya pratidiśaṃ pravāpya punastasmai pradāya taṃ ca vapantamuttarayānumantrayate /
evamantamācāryakarma //3//
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 12.3)

yathā madhyandine pradhānahemā bhavanti tathā karma kuryāt /
atra tu tantropadeśo'syājyapradhāna haviṣṭvāt /
'ājyabhāgānte'iti ca kramārtham /
ājyabhāgānte kṛte samidādhānameva, na punararthakṛtyamapīti /
atra ca pātraprayege darvyādīni dvandvam, kṣurakaṭādīni sakṛdeva, śamyāśca paridhyarthe /
kecit-darvyādīnyapi sakṛdeveti /
pālāśī palā śavṛkṣāvayavabhūtām uttarayā'imaṃ stomam'ityetayā /

kaṭaḥ prasiddhastṛṇamayaḥ /
erakā kaṭaprakṛtibhūtaṃ paṅktikaṭākhyaṃ tṛṇam /
kecit-kaśipviti /

uttarayār trkayāyuṣam ityetayā uttareṇa yajuṣā'śivo nāmāsi'ityanena /
vaptre vapanakartre kasmaicinmantravide brāhmaṇāya tat kṣuraṃ prayacchati /


kecit- ihāpyācāryo vapanaṃ prārabhate, nāpitastu vaptā asmai prayacchatīti /
tadayuktam;ihācāryasyaivābhāvāt, nāpitasyāmantrajñatvācca /

athānuvākasya prathamena yajuṣā'ityārabhya'tasmin keśānupayamyottarayodumbaramūle darbhastambe nidadhāti'(āpa.gṛ.10-8)

ityevamantamupanayanena samānaṃ, bhavatīti śeṣaḥ //3//

3 mekhalāyā brahmacāriṇe dānam /

Like what you read? Consider supporting this website: