Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.23

uttarayā saṃśāsti // ĀpGs_11.23 //


Haradatta’s Anākulā-vṛtti (sūtra 11.23)

athaṃ taṃ uttarayarcā'brahmacāryasī'tyetayā saṃśāsti guruḥ saṃśkṣayatītyarthaḥ yathāpāṭhāmṛcā saṃśāsanaṃ arta ca kathayati /
brahmacāryasi brahmacaryāśramaṃ prāpto'si /
tasmāt kāmacāravādabhakṣo bhūḥ /
bāḍhamiti prativacanam /
apo'śāna, mayānanujñātaḥ

apa evāśāna, nānyate /
pūrvavat prativacanaṃ sarvatrā karma kuru guruśuśrūṣaṇādi /
suṣupthāḥ divā svāpapratiṣedhaḥ /
"divā svāpsī (āśva.gṛ.1-22-2) tiryevāśvalāyanaḥ /
apara āha-atha yaḥ pūrvotthāyī jaghanyasaṃveśī tamāhurna svapitīti /
evaṃ vidho'tra svāpābhāva iti /
bhkṣācarya careti niyamena bhaikṣavidhiḥ /
ācāryādhīno bhava mātāpitrorapi vaśaṃ tyaktvā ācāryavaśe vartasvetyarthaḥ /
saṃśāsanānantaraṃ bhikṣācaraṇam /
atra bodhāyanaḥ-"athāsmā ariktaṃ pātraṃ prayacchātrāha mātaramevāgre bhikṣasveti" /
(bhau.gṛ.2-7)

āśvalāyanastu-"apratyākhyāyinamagre bhikṣetāpratyākhyāyinīṃ "(āśva.gṛ.1-22-7) iti //25//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.23)

'brahmacāryasi'ityanayā kumāraṃ saṃśāsti śikṣayati /
atha saśāsanārthajñāpanāya mantrārtha utyate /
brahmacāryasi kāmacāravā- dabhakṣo mābhūḥ /
apo'śāna mayānujñāto'pa eva piba, vabhukṣāṃ tu dhāraya /
karmakuru, asmadartha karma mayānukto'pi kuru, suṣupthāḥ pūrvotthāyī jaghanyasaṃveśī bhūyāḥ,'tāmāhurna svapiti'(āpa.1-4-28) ityuktatvāt, divā svāṣsīriti /
bhikṣācarya cara, nimantraṇādinā bhuñjāno'pyasmadartha bhaikṣamācara /
ācāryādhīno bhava, mayānanujñāto yājanādikarma kārṣīriti /
atra cāsītichāndaso lakāraḥ, suṣupthā iti rūpa ca /
saṃśāsaneṣu ca sarveṣu kumāro bāḍham' 'evaṃ karomi'iti prativacanaṃ dāpyaḥ /
saṃśāsanānte ca bhikṣācaraṇam /
athāsmā ariktaṃ pātraṃ prayacchannāha-mātaramevāgre bhikṣasveti (bau.gṛ.2-5-40) iti baudhāyanagṛhyāt /
20 pālāśakarma /

Like what you read? Consider supporting this website: