Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 11.18
Haradatta’s Anākulā-vṛtti (sūtra 11.18)
yaṃ kimāraṃ upanetī kāmayeta guruḥ, kimiti?ayaṃ matto na chidyeta na viyujyeta madadhīna eva sāyādāsamāvarthanāditi tametasmin kāle dakṣiṇe haste gṛhṇīyāt uttarayarcā'yasmin bhūtami'tyetayā /nāmanirdeśaḥ sabudhyā /
kāmyo'yaṃ vidhiḥ na nityaḥ /
etadeva jñāpakamāsamāvartanāt nopanetureva samīpe vartitavyamiti //19//
________________________