Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 11.17
Haradatta’s Anākulā-vṛtti (sūtra 11.17)
atha daṇḍamādāya tatraivāsīnaḥ kumāraḥ smṛtañca ma ityetat vratasaṃkīrtanamāha /tato gurave varaṃ dadāti /
tata udāyuṣeti mantreṇottiṣṭhet uttarairmantrairādityamupatiṣṭhate' tacchakṣu'rityādibhiḥ'sūrya dṛśe'ityavamantaiḥ /
vratasaṃkīrtanādi padārthacatuṣṭayasya kumāra eva kartā /
hetvabhidhānaṃ tūbhayatrāvivakṣitaṃ-vācayitvotthāpyeti ca /
vivakṣite tu tasmin varadāne upasthāne cā'cārya eva kartā syāt /
tasmādarthaprāptasya hetuvyāpārasyānuvādaḥ //18//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.17)
athācāryaḥ'smataṃ ca me'ityetanmantrajātaṃ kumāraṃ vācayati /tatrāṣṭau mantrāssamānodarkaaśśeṣo navamaḥ /
teṣāṃ pratyagāśiṣṭvādeva vācane prāpte vācayitveti punarvacanaṃ vācanavaradānayoḥ nairantaryārtham /
atha gurave ācāryāya kumāro varaṃ gāṃ'guro!varaṃ te dadāmi'iti dadāti /
agnyādhāne'gaurvai varaḥ'(āpa.śrau.4-11-4) ityuktatvāt /
ācāryastu saptadaśakṛtvo'pānya hotṝṇāṃ daśamānuvākasya'devasya vā'; ityādita ārabhya'devi dakṣiṇe'ityevamantamuktvā'rudrāya gāṃ tenāmṛtatvamaśyām'ityādi sandhāya'uttānastvāṅgīrasaḥ pratigṛhṇātu'(tai.ā.3-10) ityevamantena śrautavat pratigṛhṇāti;upanayanaṃ vidyārthasya śrutitassaṃskāraḥ'(āpa.dha.1-1 -9)
iti dharmaśāstravacanāt /
tataḥ kumāraṃ'udāyuṣā'ityutthāpya idaṃ ca vācayati /
atha kumāraḥ'taccakṣurdeva hitam'ityādibhirācāryavācitairdaśabhirmantrairādityamupatiṣṭhate /
atra vācayitvetyādeḥ ktvāpratyayasya, kriyāvidhānamātre tātparya, na tu samānakartṛkatve'pi /
jñāpitaṃ cait'yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet'(āpa.gṛ.5-13) ityatra athavā vyavadhānena sambandhaḥ;ācāryassmṛtādi vācayitvā'udāyuṣā'ityutthāpya'yaṃ kāmayeta'ityādi kuryāt /
kumārastu gurave varaṃ datvottarairādityamupatiṣṭhate /
kecit-smṛtasaṅkīrtanādi padārthacatuṣṭayamapi kumārakartṛkam /
vācayitvotthāpyeti tu ṇijartho he turavivakṣitaḥ'anyathā tvasamānakartṛkatvāt varadānamupasthānaṃ cācāryakartṛkaṃ syāt tathā gurugrahaṇaṃ caulādau brahmaṇe varadānārthamiti //17//
atha kāmyamāha--
17 upanayane kāmyavidhiḥ /