Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.16

vārkṣo daṇḍa ityavarṇasaṃyogenaika upadiśanti // ĀpGs_11.16 //


Haradatta’s Anākulā-vṛtti (sūtra 11.16)

vṛkṣasya vikāro vārkṣaḥ /
yajñiyasya vṛkṣasya iti kalpāntare /
pūrvo vidhirrvaṇasaṃyuktaḥ, ayaṃ tu sarvasādhāraṇo na kenacit

varṇaviśeṣeṇa saṃyujyate /
atra ca sāmayācārika eva daṇḍavidhissarvacaraṇārthaḥ sannihānūdyate naiyyagrodhādiṣu mantraprāpaṇārtham /
anyathā pālāśasyaiva mantreṇādānaṃ syāt tūṣṇīmanyeṣām /
'suśravaḥ'ityasya pālāśābhidhānatvāt /
"devā vai brahmannavadanta tat parṇa upāśṛṇot suśravā vai nāmeti"(tai.saṃ.35-7) vārkṣo daṇḍa itvetāvataiva siddhe avarṇasaṃyogeneti vacane kalpāntarayorasaṃbhedadarśanārtham-yadi varṇasaṃyuktaḥ kalpaḥ prakrāntaḥ sa evāsamāvartanāt kartavya iti //17//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.16)

vārkṣaḥ vṛkṣasya mājñiyasya vikāraḥ, na tu veṇuvetrādeḥ /
avarṇasaṃyogena sarvavarṇānāmaviśeṣeṇetyoka upadiśanti /
atra yadyapi'tat parṇa upāśrṛṇotsuśravā vai nāma'(tai.saṃ.3-5-7) ityarthavādena mantrasthasuśravaśśabdasya pālāśābhidhānaliṅgatvāt anena mantreṇa naiyyagrodhādidaṇḍānāmapyupādane liṅgavirodhaḥ tathāpi'daṇḍamuttareṇādatte'iti śrutiprābalyāt liṅgaṃ bādhitvānenaiva sarvadaṇḍānāmupādānam /

dharmaśāstre'pālāso daṇḍo brāhmaṇasya'(āpa.dha.1.2.38)ityādi punarvidhānaṃ ca'traividyakaṃ brahmacarya caret'; (āpa.dha.1.1.28) ityupanayanakālātipattiprāyaścittānuṣṭhāne'pi tattadvarṇena tattaddaṇḍadhāraṇārtham /

kecit -tatraiva sarvacaraṇārtha vihitānāṃ daṇḍānāṃ gṛhye'nuvādaḥ sarveṣāmupādāne'pi śrutyaitanmantravidhānārtha iti //16//

16 smṛtavācanādi, ādityopasthānaṃ ca /

Like what you read? Consider supporting this website: