Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.9-10

tasmā anvāha'tatsavitu'riti // ĀpGs_11.9 //
pacchorr'dhacaśastatassarvām // ĀpGs_11.10 //


Haradatta’s Anākulā-vṛtti (sūtra 11.10)

tasmā iti vacanāt kumārasya grahaṇārthamanuvacanam /
tena triṣvapi vacaneṣu kumārasyānugrahaṇaṃ bhavati /
anuśabdo'nugraha- dyotanārthaḥ /
anugraheṇāha anvāheti /
tena yadyasamarthaḥ kumāraḥ tāvat vaktuṃ tato yathāśakti vācayati /
svayaṃ vidhivat pūrvamuktvā prathamaṃ pacchaḥ pādepāde'vasānam /
dvitīyamarrdhacaśaḥ, tatassarvāmanvāheti /
uttaramiti vaktavyaṃ tatsavituriti nirdeśaḥ sāvitrīpradeśoṣu sāvitryā samitsahasramādadhyā(āpa.dha.1-27-1)dityādiṣu asyā eva grahaṇaṃ yathā syāt /
yasyāḥ kasyāścit savitṛdevatyāyā bhūdityevamartham /
tata iti vacanādetāvadevāsminnahanyanuvacanam /
etairvacanairagrahaṇe kālāntare'dhyāpanam //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.10)

tasmai kumārāya grahaṇārtha'tatsaviturvareṇyam'ityetāmṛcamācāryo'nvāha /
tatraca savitṛdevatyāmṛcamanubrūhītyaviśeṣeṇa prārthanā yāṃ kṛtāyāmapi yoyaṃ'tatsaviturityanvāha'iti niyamaḥ sa jñāpayati-dhenupaṅkajādiśabdavat sāvitrīśabdasya yaugikasyāpi'tatsaviturvareṇyam'; ityasyāmeva prayogo niyataḥ, na tu'āsatyena rajasā'ityādiṣvapīti /
tataśca dharmaśāstre'sāvitrīṃ prāṇāyāmaśaḥ'(āpa.gha.1-26-15) sāvitryā samitsahasramādadhyāt'(āpa.dha.1-27-1) ityādiṣvasyā evarcassampratyayo nānyasyā apīti //9//


khathamanvāha? ityatrāha--

pacchaḥ pāde pāde avasāya /
arrdhacaśaḥ arrdhace avasāya /
tataḥ sarvā samastāṃ anavasānāmityarthaḥ /
atra ca sarvānuvacanasyādṛṣṭārthatvāt, grahītumasamarthasyāmi kumārasya sarvā nigadyate //10//


atha tasminnevānuvacane viśeṣamāha-

Like what you read? Consider supporting this website: