Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.5-6

uktamājyabhāgāntam // ĀpGs_11.5 //
atrainamuttarā āhutīrhaavayitvā jayādi pratipadyate // ĀpGs_11.6 //


Haradatta’s Anākulā-vṛtti (sūtra 11.6)

ājyabhāgāntaṃ tantraṃ prāgevoktam /
atredānīmenaṃ kumāraṃ uttarā ekādaśa pradhānāhutī rhaavayati'yoge yoge'ityevamādyāḥ /

uttarairmantraiḥ kumāro juhoti /
tamācāryaḥ prayuṅke mantravācanena /
dvitīyacaturthayorapi mantrayoḥ kumāra eva vaktā, devatābhidhānārtatvāt /
apara āha-liṅgavirodhādācāryo vaktā kumārastu hoteti /
pradhānahomeṣu hāvayitveti vacanāt upahomeṣvācārya eva kartā //5//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.6)

idamanuvādamātraṃ bhūditi sādhyāhāraṃ vyākhyāyate /
na kevalamadhvanāmityārabhya pratyagāśiṣo mantrān vācayati /
ājyabhā gāntamuktvā ye paścāt pratyagāśiṣo mantrāḥ mekhalāparivyayaṇādiṣūktāḥ'iyaṃ duruktāt'ityādyāstānapi svayamuktavā vācayati /
uktamiti jātyabhiprāyam /

idaṃ tviha vaktavyam yāsu mekhalāparivyayaṇādiṣu kumārapradhānāsu saṃskārakriyāsu ye pratyagāśiṣo mantrāḥ, taccodakairākhyātaiḥ karaṇatvena coditāḥ kriyāḥ tairmantraiḥ kṛtvā paścādvācayati /
svataḥ karaṇamantrāṇāṃ kriyāguṇabhūtaiḥ kartabhirevoccaryatvāt /
kumārasya cātra saṃskāryatvena prādhānyāt /
yatra punarhomādiṣu guṇabhāva eva, na saṃskāryatvaṃ, tatra tān pratyagāśiṣo vācayatyeva /

kecit--parivyayaṇādiṣvapi kumārasyaiva mantraḥ, parastu vācayatyeveti //5//


atra asmin krame, na tu'yathopadeśaṃ pradhānāhutīḥ'iti sāmānyavacanādājyabhāgānantarameva /
enaṃ kumāram /
uttarāḥ'yoge yoge'; ityekādarśacaḥ pratyagāśiṣo vācayan haste gṛhītvā pratimantraṃ hāvayati /
tatra dvitīyacaturthau'imamagna āyuṣe''agniṣṭa āyuḥ pratarām'iti liṅgavirodhāt'āyurdā deva jarasam'itivat svayameva brūyāt, nainaṃ vācayati /

kecit---etayorapi dvatābhidhānārthatvāt kumārasyaivoccāraṇamiti /
tato'jayābhyātānān rāṣṭrabhṛta'iti sāmānyavidhiprasiddhamevācāryo jayadi pratipadyate /
tataśca agnirbhūtānāmadhiparissamāvatu'ityādīnāṃ pratyagāśiṣāmapi vācanaṃ na bhavati /
naiva ca hāvanam //6//

11 upanetuḥ kūrca upaveśaḥ /

Like what you read? Consider supporting this website: