Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 10.12

uttareṇāgniṃ darbhān saṃstīrya teṣvenamuttarayāvasthāpyodakāñjalimasmā añjalāvānīyottarayā triḥ prokṣyottarairdakṣiṇe haste gṛhītvottarairdevatābhyaḥ parīdāyottareṇa yajuṣopanīya'suprajā'iti dakṣiṇe karṇe japati // ĀpGs_10.12 //


Haradatta’s Anākulā-vṛtti (sūtra 10.12)

athācāryaḥ uttareṇāgniṃ darbhārntsastīrya teṣvenaṃ kumāraṃ uttarayā'āgantrā samaganmahī'tyetayāvasthāpayati /
kumārasya mantraḥ ācāryo vācayati /
avasthāpya svayaṃ paścāt bhūmāvavasthāya svamañjalimudakena pūrayitvā tamjalimasmai kumārāya pratimukhaṃ darbheṣvavasthitāya prokṣaṇārthamānayati tasyāñjalau /
asmā iti caturthīnirdeśāt kumārārtho'yamudakāñjaliḥ /
tena prokṣaṇasya kumāraḥ kartā bhavati /
ānīya tataḥ prokṣaṇaṃ prayojayatyā cāryaḥ /
u ttarayarcā'samudrādūrmi'rityetayā /
kumārasya mantraḥ /
ācāryo vācayati /
'(triḥ prokṣayati /

sakṛt mantreṇa dvistūṣṇīm /
savyena dhāraṇamudakasya, dakṣiṇena prokṣṇam /
prokṣyetyatra ṇico lopo draṣṭavyaṃḥ) atha kumārasya hastaṃ gṛhṇāti uttaraurdaśabhirmantrauḥ' agniṣṭe hastamagramī'dityādibhiḥ /
pratimantraṃ grahaṇāvṛttiḥ /
tata uttarai rekādaśabhiḥ'agnaye tvā paridadāmī'tyādibhiḥ taṃ devatābhyaḥ paridadāti /
sarveṣvasauśabdeṣu nāmagrahaṇaṃ saṃbudhyā /
paridāya tamuttareṇa yajuṣā'devasya tvā savituḥ' i tyetenaupanayate vidyānuṣṭhānārtha ācāryaḥ svakulaṃ prāpayatītyarthaḥ /
yajuruccāraṇameva tatra vyāpāraḥ, nānyaḥ kaścit /
nāmagrahaṇaṃ ca saṃbudhyā /

kecit-asāvityantodātasya pāṭhāt ācāryasya nāma prathamayā nirdeśyaṃ manyante /
etatsambandhāt samastameva karmopanayanaṃ, yathā paśubandha iti /
upanīya suprajā iti dakṣiṇe karṇe japati 'supoṣaḥ poṣai'rityevamanto japaḥ //11//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 10.12)

uttarayā'āgantrā samaganmahi'ityetayā /
asmā iti caturthī ṣaṣṣaṭhyarthe /
uttarayā'samudrādūrmiḥ'ityetayā triḥ prokṣati /

sakṛnmantreṇa, dvistūṣṇīm /
uttaraiḥ'agniṣṭe hastamagrabhīt'ityādibhirdaśabhirmantraiḥ /
sarveṣāṃ cānte sakṛddhastagrahaṇam /
uttarāḥ' agnayetvā paridadāmi'ityekādaśabhiḥ pratimantraṃ devatābhyo man6liṅgapratītābhyaḥ paridadāti rakṣaṇārtham /
tataśca yadi sakṛtparidānaṃ syāt tadā vidhyaparādhāt sarvaprāyaścittaṃ hotavyam /
asauśabdeṣu ca sarveṣu sambuddhyā nāmagrahaṇam /
uttareṇa yajuṣā'devasya tvā savituḥ'ityanena upanayate ātmanassamīpaṃ nayati /
nāmagrahaṇaṃ ca sambuddhyaiva /
kecit kumārassvāñjalāvācāryeṇānītamudakaṃ savye haste dhārayan, dakṣiṇena hastenātmānaṃ triḥ prokṣati /
ācāryastu prokṣayati /
ṇicaśca lopo draṣṭavyaḥ /
hastagrahaṇaṃ ca pratiman6mityanekakalpanāsāpekṣaṃ vyācakṣate //12//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane daśamaḥ khaṇḍaḥ //


ekādaśaḥ khaṇḍaḥ /
8 ācāryakumārayoḥ praśnaprativacane /

Like what you read? Consider supporting this website: